SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तीए तं देहगयं सप्पविसं मणिजलेण संसित्तं । सुक्कज्झाणाभिहयं नटुं कम्मंव मोहणियं ॥ १९२ ॥ तं दद्रु सिरिदत्तो सागरसिट्ठी य हरिसिया दोवि । पिसुणंति तुज्झ एसा दिन्ना धणदेव ! सिरिकंता ॥ १९३ ॥ तत्तो सोहणलग्गे परिणीया उच्छवेण महया उ । तीए सो अणुरत्तो विसयसुहं भुंजए तत्थ ॥ १९४ ॥ जा तत्थ कइवि मासे चिट्ठइ सो तीए जोव्वणासत्तो । ताव य सव्वं भंडं विक्कीयं तस्स पुरिसेहिं ॥ १९५ ॥ पडिभंडं पिहुँ गहियं संवूढा* सयलसत्थिया ताहे । धणदेवो आपुच्छइ गमणत्थं ससुरवग्गं तं ॥ १९६ ॥ अह भूरिदविणजुत्ता दासीदासाइपरियणसमग्गा । सिरिकंता नियपिउणा पट्टविया भत्तुणा समयं ॥ १९७ ॥ अपि च । तस्यास्तं देहगतं सर्पविषं मणिजलेन संसिक्तम् । शुक्लध्यानाभिहतं नष्टं कर्म इव मोहनीयम् ॥ १९२ ॥ तं दृष्ट्वा श्रीदत्तः सागरश्रेष्ठी च हर्षितौ द्वावपि । कथयतस्तवैषा दत्ता धनदेव ! श्रीकान्ता ॥ १९३ ॥ ततः शोभनलग्ने परिणीतोत्सवेन महता तु । तस्यां सोऽनुरक्तो विषयसुखं भुनक्ति तत्र ॥ १९४ ॥ यावत्तत्र कत्यपि मासास्तिष्ठति स तस्यां यौवनासक्तः । तावच्च सर्वं भाण्डं विक्रीतं तस्य पुरुषैः ॥ १९५ ॥ प्रतिभाण्डं पृथु गृहीतं संव्यूढाः सकलसार्थिकास्तदा । धनदेवः आपृच्छति गमनार्थं श्वसुरवर्गं तम् ॥ १९६ ॥ अथ भूरिद्रव्ययुक्ता दासीदासादिपरिजनसमग्रा । श्रीकान्ता निजपित्रा प्रस्थापिता भर्ना समकम् ॥ १९७ ॥ १. कथयन्ति-पभणंति । २. विक्रीतम् । ३. पृथु । * सन्जिताः । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः ३७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy