SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ इय चिंतिऊण एसा अद्दिस्सा सुयणु ! तुह मए विहिया । नाऊण निच्छयं ते इण्हिं पुण पयडिया भद्द ! ॥ १२० ॥ ता मा कुण आसंकं सच्चिय एसा उ कणगमालत्ति । इय भणिए सो खयरो पहसियवयणो दढं जाओ ॥ १२१ ॥ अह पणमिय तं देवं कयंजली भणइ चित्तवेगो सो । अइनेहो दक्खिन्न अहो णु ते मित्तवच्छल्लं ॥ १२२ ॥ परउवयाररया इह महानुभावा भवंति पयईए । अणुवकयावि परेणं वटुंति सयावि उवयारे ॥ १२३ ॥ तुमए दिन्नं जीयं मणसंतावो तुमे य निव्वविओ । अणहसरीसा एसा तुमए मज्झ उवणीया ॥ १२४ ॥ आउलमणस्स पुव्विं तुमए जं किंचि मज्झ उवइटुं । सव्वं भरियघडस्सव तं मह पासेण वोलीणं ॥ १२५ ॥ इति चिन्तयित्वा एषाऽदृश्या सुतनो ! त्वद् मया विहिता । ज्ञात्वा निश्चयं तवेदानीं पुनः प्रकटिता भद्र ! ॥ १२० ॥ तस्मात्मा कृरु आशङ्क सैवैषा तु कनकमालेति । इति भणिते स खेचरः प्रहर्षितवदनो दृढं जातः ॥ १२१ ॥ अथ प्रणम्य तं देवं कृताञ्जलिर्भणति चित्रवेगः सः । अतिस्नेहो दाक्षिण्यं अहो ! नु ते मित्रवात्सल्यम् ॥ १२२ ॥ परोपकाररता इह महानुभावा भवन्ति प्रकृत्या । अनूपकृताऽपि परेण वर्तन्ते सदाऽपि उपकारे ॥ १२३ ॥ त्वया दत्तं जीवितं मनःसंतापस्त्वया च निर्वापितः । अक्षतशरीरैषा यत्त्वया ममोपनीता ॥ १२४ ॥ आकुलमनसः पूर्वं त्वया यत्किञ्चित्ममोपदिष्टम् । सर्वं भृतधटस्येव तत् मम पार्श्वन व्युत्क्रान्तम् ॥ १२५ ॥ १. मित्रवात्सल्यम् । २. निर्वापित:-शमितः । ३. अनहं-अक्षतम् । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः ३५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy