SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ एवं विचिंतयंतो अइगुरुरोसेण धमधमंतो सो । अत्थाणमंडवाओ नीहरिओ चिंतए एवं ॥ २४ ॥ न य केणइ पुव्वमहं पराइओ वाइणा इहं लोए । पावेण इमेण पुणो सभाए मज्झम्मि कह विजिओ ? ॥ २५ ॥ ता रयणीए भवणे इमस्स गंतूण गहियकरवालो । छिंदामि उत्तिमंगं जेण मणं निव्वुइं लहइ ॥ २६ ॥ रोद्दज्झाणोवगओ एवं सो चिंतिऊण रयणीए । गहियाउहो पविट्ठो वासहरे समरकेउस्स ॥ २७ ॥ वच्चोहरभितीए पच्छन्नो अच्छए पलीणो सो । काऊण गोसकिच्चं समागओ तत्थ जुवराया ॥ २८ ॥ दीवयवग्गकरेहिं नरेहिं उज्जोइएण मग्गेणं । वच्चोहरगमणिच्छा अह जाया रायउत्तस्य ॥ २९ ॥ - एवं विचिन्तयन्नतिगुरुरोषेण धमधमन् सः । आस्थानमण्डपात् निःसृतःचिन्तयत्येवम् ॥ २४ ॥ न च केनचित् पूर्वमहं पराजितो वादिनेहलोके । पापेनाऽनेन पुन: सभायां मध्ये कथं विजितः ॥ २५ ॥ तस्माद्रजन्यां भवनेऽस्य गत्वा गृहीतकरवालः । छिनमि उत्तमाङ्गं येन मनो निवृत्तिं लभते ॥ २६ ॥ रौद्रध्यानवशगत एवं स चिन्तयित्वा रजन्याम् । गृहीतायुधः प्रविष्टो वासगृहे समरकेतोः ॥ २७ ॥ व!गृहभित्त्यां प्रच्छन्नोऽऽस्ते प्रलीनः सः । कृत्वा गोसकृत्यं समागतस्तत्र युवराजः ॥ २८ ॥ दीपकवर्गकरैनरैरुद्योतितेन मार्गेण । व!गृहगमनेच्छाऽथ जाता राजपुत्रस्य ॥ २९ ॥ १. निर्वृतिः सुखम् । २. गृहीतायुधः आत्तशस्त्रः । ३. व!-विष्ठा तदुत्सर्गाय गृहं वक़गृहम्। ४. राजपुत्रस्य । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः ३४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy