SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ मयहरियाए पासे भगिणीजुअलेण संजुया तत्तो । संजमगुरुविणयरया सुलोयणा कुणइ विविहतवं ॥२१६ ॥ एवं चंदजसाए पयमूले ताण अच्छमाणाणं । तिण्हंपि हु भगिणीणं वोलीणा वासरा बहवे ॥२१७ ।। मुणिणो कणगरहस्स उ धणवाहणसाहुणो य संजाओ । भो चित्तवेग ! तइया अन्नोन्नं गरुयनेहोत्ति ॥२१८॥ पंचमहव्वयजुत्ता समिईगुत्तीसु सम्ममुवउत्ता । नाणाविहतवनिरया गिण्हंति य सुत्तअत्थाई ॥२१९ ॥ गुरुआणाए निरया दोन्निवि पालेंति चरणकरणाइं । एवं पभूयकालो वोलीणो ताव दोण्हंपि ॥ २२० ॥ युग्मम् ॥ अह अन्नया कयाइवि थोवं नियआउयं मुणेऊणं । सूरी संलिहियतणू अणसणविहिणा मओ सम्मं ॥२२१ ॥ महत्तरिकायाः पार्श्वे भगिनीयुगलेन संयुक्ता ततः । संयमगुरुविनयरक्ता सुलोचना करोति विविधतपः ॥ २१६ ॥ एवं चन्द्रयशसः पादमूले तासामासीनानाम् । तिसृणां खलु भगिनीनामतिक्रान्ता वासरा बहवः ॥ २१७ ॥ मुनेः कनकरथस्य तु धनवाहनसाधोश्च सञ्जातः । भोः चित्रवेग ! तदाऽन्योन्यं गुरुकस्नेह इति ॥ २१८ ॥ पञ्चमहाव्रतयुक्तौ समितीगुप्तीषु सम्यगुपयुक्तौ । नानाविधतपोनिरतौ गृह्णीतश्च सूत्रार्थे ॥ २१९ ॥ गुर्वाज्ञायां निरतौ द्वावपि पालयतश्चरणकरणे । एवं प्रभूतकालोऽतिक्रान्तस्तावत् द्वयोरपि ॥ २२० ॥ अथान्यदा कदाचिदपि स्तोकं निजायुष्कं ज्ञात्वा । सूरिः संलिखिततनुरनशनविधिना मृतः सम्यक् ॥ २२१ ॥ १. मृतः । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः ३३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy