SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ : अवि । अणवरयवहंताणेयवणियसत्थोहवसिमसयलपहो । जत्थ न नज्जइ पहि पहिं अडविवसिठाणयविसेसो ॥ ५२ ॥ अन्नं च तम्मि देसे गुणाण भवणम्मि एयमेच्छरियं । सोअरहिओवि जं सुणइ जणवओ लोयभणियाई ॥ ५३ ॥ अविय । जत्थ य गार्मेंमहल्ला कररहिया " धम्मवज्जिया मुणिणो । देसस्स तस्स संवण्णणम्मि को उज्जमं कुणइ ? ॥ ५४ ॥ तत्थवि य अत्थि वित्थिन्नजलहिवलयाणुकारिपरिहाए । परपुरिसालंघाए परिक्खित्तं भैमिरमयराए ॥ ५५ ॥ पडिवक्खभयुप्पायणविसालसालेण परिगयं रम्मं । रमणीयमगरतोरणगोउरदारेहिं परिकिन्नं ॥ ५६ ॥ अइनीलबहलउववणविरायमाणावसाणभागेहिं । मँत्तालंबगवक्खयजुएहिं वरचित्तजुत्तेहिं ॥ ५७ ॥ अपि च । अनवरतवहन्ननेकवणिक्सार्थौघवासवत्सकलपथः । यत्र न ज्ञायते पथि पथि अटविवसतिस्थानकविशेषः ॥ ५२ ॥ अन्यञ्च तस्मिन् देशे गुणानाम् भवने एतदाश्चर्यम् । श्रोत्र (शोक ) रहितोऽपि यच्श्रृणोति जनपदलोकभणितानि ॥ ५३ ॥ अपि च । यत्र च ग्रामनिवहा कररहिताः धर्म (पुण्य ) वर्जिता मुनयः । देशस्य तस्य संवर्णने क उद्यमं करोति ? ॥ ५४ ॥ तत्रापि चाऽस्ति विस्तीर्णजलधिवलयानुकारिपरिखया । परपुरुषाऽलङ्घ्या परिक्षिप्तं भ्रमत्मकरया ॥ ५५ ॥ प्रतिपक्षभयोत्पादनविशालशालेन परिगतं रम्यम् ॥ रमणीयमकरतोरणगोपुरद्वारैः परिकीर्णम् ॥ ५६ ॥ अतिनीलबहलोपवनविराजमानावसानभागैः । मत्तालम्बगवाक्षयुगै-र्वरचित्रयुक्तैः ॥ ५७ ॥ १. वसिमा वासवान् । २. आश्चर्यम् । ३. सोओ = श्रोतः = श्रोत्रम्, शोकश्च । ४. महल्लो= वृद्धो निवहश्च प्रथमेऽर्थे विरोधः, कर (हस्त ) रहितानां महत्त्वबाधात्; द्वितीयेऽर्थे परिहार:, सर्वग्रामाणां कर ( राजदेयभाग ) - वर्जितत्वात् । ५. धर्मः पुण्यं धनुश्च । ६. भमिरा भ्रमवन्तो मकरा यस्यां तया । ७. मत्तालम्ब: = प्राङ्गणावरणम् । 7 १० Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy