SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ दीवो उ अत्थि तत्थवि वित्थरओ जोयणाण लक्खं तु । जलहिवलयावगूढो जंबुद्दीवो त्ति विक्खाओ ॥ ४६ ॥ तस्स य दाहिणभागे भरहं नामेण अत्थि वरखेत्तं । वेयड्ढनगवरेणं दुहा विहत्तं सुवित्थिन्नं ॥ ४७ ॥ अह दाहिणड्डभरहे गंगासिंधूण मज्झयारम्मि । कप्पदुमोव्व दुमाणं बहुदेसाणं पहाणयरो || ४८ ॥ धन्नसमिद्धिलपामररासयसंसद्दपूरियदियंतो ।। अविकरहमहिसरासहनाणाविहंगोहणाइन्नो ॥ ४९ ॥ पइदियहवहंताणेयसारणीविसररेहिरुज्जाणो । पुरनगरगामपउरो बहुरिद्धिसमिद्धसयलजणो ॥ ५० ॥ निच्चं पमुइयलोओ नाणाविहउच्छवेहिं अविरहिओ । भयडमररहियगामो कुरुत्ति नामेण वरदेसो ॥ ५१ ॥ चतुर्भिः कलापकम् ॥ द्वीपस्त्वस्तितत्राऽपि विस्तरतो योजनानां लक्षं तु । जलधिवलयाऽवगूढो जम्बूद्वीप इति विख्यातः॥ ४६ ॥ तस्य च दक्षिणभागे भरतं नाम्नाऽस्ति वरक्षेत्रम् । वैताढ्यनगवरेण द्विधा विभक्तं सुविस्तीर्णम् ॥ ४७ ।। अथ दक्षिणार्धभरते गङ्गासिन्थ्वोः मध्ये । कल्पद्रुम इव द्रुमाणां बहुदेशानां प्रधानतरः ॥ ४८ ॥ धान्यसमृद्धवत्पामररासक [ रासभ] संशब्दपूरितदिगन्तः । अविकरभमहिषरासभनानाविधगोधनाकीर्णः ॥ ४९ ॥ प्रतिदिवसवहदनेकसारणीविसरराजितोद्यानः । पुरनगरग्रामप्रचुरो-बह्वर्द्धिसमृद्धिसकलजनः ॥ ५० ॥ नित्यं प्रमुदितलोकः नानाविधोत्सवैरविरहितः । भयडमररहितग्रामः कुरु- ईति नाम्ना वरदेशः ॥ ५१ ।। चतसृभिः कलापकम् ॥ १. मझयारं-मध्यम् । २. गोधनाकीर्णः । ३. रेहा-राजनं-शोभा साऽस्ति येषां रेहिराणि। सुरसुन्दरीचरित्रम् प्रथमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy