SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ मह मंतस्स पभावा विज्जाए वावि ओसहीए वा । एमाई सत्थाई निहयपयावाई जायाइं ॥ ४८ ॥ जओ । मंतेण व तंतेण व हंतुं सकंति नेव एयाइं । किंतु निसुणेसि कारणमेतेहिं जं न निहओ तं ॥ ४९ ॥ एसो हु पावकारी सुहमच्चूए न चेव जोग्गोत्ति । ता दुहमारेण इमो मारेयव्वो तुमे कुमर ! ॥ ५० ॥ इय मज्झ सिक्खणत्थं हओ तुम नेव दिव्वसत्थेहिं । न उणो तुह विजाहिं हम्मइ सत्तीओ एएसिं ॥ ५१ ॥ युग्मम् ॥ ता इण्हि मह न छुट्टसि पायालं जइवि पविससे मूढ ! । मोरोव अहव धिप्पइ हंत ! तइजम्मि उड्डाणे ॥ ५२ ॥ रे खयराहम ! इण्हिं कत्तो मह जासि दिट्ठिपहपडिओ ? । दुहमच्चूए एसो मारेमि तुमं न संदेहो ॥ ५३ ॥ मम मन्त्रस्य प्रभावात् विद्यायाः वाऽपि औषध्या वा । एतानि शस्त्राणि निहतप्रतापानि जातानि ॥ ४८ ॥ यतः । . मन्त्रेण वा तन्त्रेण वा हन्तुं शक्नुवन्ति नैवैतानि । किन्तु निशृणु कारणमेतैर्यन्न निहतस्त्वम् ॥ ४९ ॥ एष खलु पापकारी सुखमृत्योर्नैव योग्येति । तस्मात् दुःखमारेणऽयं मारयितव्यं त्वया कुमार ! ॥ ५० ॥ इति मया शिक्षणार्थं हतस्त्वां नैव दिव्यशस्त्रैः । न पुनस्तव विद्याभिर्हन्यते शक्तय एतेषाम् ॥ ५१ ॥ युग्मम् ॥ तस्मादिदानी मन्न छुटसि पातालं यद्यपि प्रविशसि मूढ ! । मयूरोऽपि अथवा गृह्यते हन्त ! तृतीयस्मिन्नुड्डयने ॥ ५२ ॥ रे खेचराधम इदानीं कुत्र मम यासि दृष्टिपथपतितः ? । दुःखमृत्योरेष मारयामि त्वां न सन्देहः ॥ ५३ ॥ १. सुखमृत्योः। २. दुःखमारेण दुःखबहुलमरणेन । ३. मत् । ४. मयूरोऽपि । ५. तृतीयस्मिन् । ६. उड्डाणं-उड्डयनम् । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः ३०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy