SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ जेण बलेणं एवं रायविरुद्धं तुमे समायरियं । तं कुणसु इण्हि पयडं मा भणिहिसि जं न भणियंति ॥ ३६ ॥ एसो तुह ।तक्खेण सीसं छिंदामि अद्धचंदेण । जइ अत्थि पोरिसं किंचि होसु ता जुज्झसज्जोत्ति ॥ ३७ ॥ भो सुप्पइट्ठ ! एवं भणिऊणं तेण गरुयरोसेण । आयड्डिऊण धणुहं मुक्को मह संमुहो बाणो ॥ ३८ ॥ अह सो धणुहविमुक्को वेगेणागम्म मज्झ आसन्ने । आवडिउव्व सिलाए वैलिओ पच्छामुहो झत्ति ॥ ३९ ॥ तं दनु सो खयरो विम्हियहियओ ससंकिओ किंचि । खणमेगमच्छिऊणं इय वजरिउं समाढत्तो ॥ ४० ॥ जइ कहवि खुद्दविजापभावओ मह सरो पडिक्खलिओ । तहवि न छुट्टसि इण्डिं अग्गेयाईण सत्थाण ॥ ४१ ॥ येन बलेन एतद्राज्यविरुद्धं त्वया समाचरितम् । तत्कुरु इदानीं प्रकटं मा भणिष्यसि यन्न भणितमिति ॥ ३६ ॥ एषस्तव तीक्ष्णेन शीर्ष छिनद्मि अर्धचन्द्रेण । यद्यस्ति पौरुषं किञ्चित् भव तस्मात् युद्धसज इति ॥ ३७ ॥ भोः सुप्रतिष्ठ ! एवं भणित्वा तेन गुरुकरोषेण । आकृष्य धनु-र्मुक्तो मम संमुखो बाणः ॥ ३८ ॥ अथ स धनुर्विमुक्तो वेगेनाऽऽगम्य ममाऽऽसन्ने । आपतित इव शिलायां वलितः पश्चात्मुखो झटिति ॥ ३९ ॥ तं दृष्ट्वा स खचरो विस्मितहृदयः सशङ्कितः किञ्चित् । क्षणमेकासित्वेति कथयितुं समारब्धः ॥ ४० ॥ यदि कथमपि क्षुद्रविद्याप्रभावतो मम शरः प्रतिस्खलितः । तथापि न छुटसि इदानीमाग्नेयादीनां शस्त्राणाम् ॥ ४१ ॥ १. अर्धचन्द्रो-बाणविशेषः । २. आकृष्य । ३. वलितः प्रतिगतः । ४. आग्नेयादीनां शस्त्राणाम् । सुरसुन्दरीचरित्रम् अष्टमः परिच्छेदः ३०३ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy