SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ एवं पिययम ! अहयं माउलयगिहम्मि एत्थ आयाया । चितेमि कइय होही लग्गदिणं मज्झ पुण्णेहिं ? ॥ १४९ ॥ जत्थ मए दट्ठव्वो सो हु जणो जीवियाओ अब्भहिओ । एवं चिंतेतीए समागया पंचमी एसा ॥ १५० ॥ जाव य कमेण वत्ते पाणिग्गहणम्मि ताहे पिक्खणए । नहवाहणस्स पुरओ पारद्धे चिंतियं हि मए ॥ १५१ ॥ एसा हु कणगमाला सहिजणमज्झम्मि दीसइ निविट्ठा । सो मह मणवल्लहओ न कोवि इह दीसए ता किं ? ॥ १५२ ॥ केवलिणो तं वयणं होज्जा अलियं तु मह अउन्नेहिं । नहि नहि, अवरदीसाए अवि उग्गमइ रवी कहवि ॥ १५३ ॥ पैयलिज्ज व मेरुगिरी पलयं गच्छेज्ज उदहिणो सव्वे । न य केवलिणा भणिया भावा इह अन्नहा होंति ॥ १५४ ॥ एवं प्रियतम ! अहकं मातुलगृहेऽत्राऽऽयाता । चिन्तयामि कदा भविष्यति लग्नदिनं मम पुन्यैः ? ॥ १४९ ॥ यत्र मया दृष्टव्यः स हु जनो जीवितादभ्यधिकः । एवं चिंतयंत्या समागता पञ्चम्येषा ॥ १५० ॥ यावच्च क्रमेण वृत्ते पाणिग्रहणे तदा प्रेक्षणके । नभोवाहनस्य पुरतः प्रारब्धे चिंतितं हि मया ॥ १५१ ॥ एषा खलु कनकमाला सखीजनमध्ये दृश्यते निविष्टा । स मम मनोवल्लभको न कोऽपि इह दृश्यते ततः किं ॥ १५२ ॥ केवलिनस्तं वचनं भवेदलिकं तु ममाऽपुन्यैः । नहि नहि अपरदिश्यप्युद्गच्छति रविः कथमपि ॥ १५३ ॥ प्रचलेत् वा मेरुगिरिः प्रलयं गच्छेदुदधयः सर्वे न च केवलिना भणिता भावेहाऽन्यथा भवंति ॥ १५४ ॥ १. आयाता । २. प्रेक्षणकम् = नाट्यादिदृश्यम् । ३. प्रचलेत् । २८० Jain Education International सप्तमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy