SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ विज्जाए वरविमाणं विव्वियं ताहिं मज्झ जणए । आरोवियं च सव्वं घरसारं तत्थ पुरिसेहिं ॥ १३१ ॥ एवं च मज्झ पिययम ! धारिणीनामाए साहियं सव्वं । अहमवि तम्मि विमाणे आरूढा परियणेण समं ॥ १३२ ॥ तत्तो य तं विमाणं उप्पइयं खग्गसामलं गयणं । वेगेण य संपत्तं गंगावत्तम्मि नयरम्मि ॥ १३३ ॥ कणगप्पहस्स रन्नो आवासे तत्थ तं समोइन्नं । अह गंधवाहणेणवि उचियपवित्ती कया तस्स ॥ १३४ ॥ एवं गंगावत्ते कइवयदिवसाणि जाव अच्छामि । हियएण चिंतयंती पिययम ! तुह दंसणोवायं ॥ १३५ ॥ अविय । पेच्छिस्सं कइय अहं कइया मह तेण संगमो होही । कइया वीवाहदिणं होही तं कणगमालाए ? ॥ १३६ ॥ विद्यया वरविमानं विकुर्वितं तदा मम जनकेन । आरोपितं च सर्वं गृहसारं तत्र पुरुषैः ॥ १३१ ॥ एवञ्च मम प्रियतम ! धारिणीनाम्ना कथितं सर्वम् । अहमपि तस्मिन् विमानेऽऽरूढा परिजनेन समम् ॥ १३२ ॥ ततश्च तं विमानमुत्पतितं खड्गश्यामलं गगनम् । वेगेन च संप्राप्तं गंगावर्त्ते नगरे ॥ १३३ ॥ कनकप्रभस्य राज्ञ आवासे तत्र तं समवतीर्णम् । अथ गंधवाहनेनाप्युचितप्रवृत्तिः कृता तस्य ॥ १३४ ॥ एवं गंगावर्त्ते कतिपयदिवसानि यावदासे । हृदयेन चिन्तयन्ती प्रियतम ! तव दर्शनोपायम् ॥ १३५ ॥ अपि च । प्रेक्षिष्ये कदाऽहं कदा मम तेन सङ्गमो भविष्यति । कदा विवाहदिनं भविष्यति तं कनकमालायाः ॥ १३६ ॥ १. विकुर्वितम् - विकृतम् । २. समवतीर्णम् । सुरसुन्दरीचरित्रम् Jain Education International सप्तमः परिच्छेदः For Private & Personal Use Only २७७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy