SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सासयजिणभवणट्ठियजिणिंदबिंबाणि परमभत्तीए । कुलसेलदीवपव्वयठियाणि गंतूण पणमेसु ॥ ३५ ॥ एवं विसुद्धसम्मत्तसंजुया पाविऊण मणुयत्तं । लद्धं जिणवरदिक्खं हयकम्मा वंयसि सिद्धीए ॥ ३६ ॥ एवंविहदुक्खाइं तत्थ गया नेव पाविसि अवस्सं । जरमरणरोगसोगेहिं वज्जिया होसि आकालं ॥ ३७ ॥ एवं सयंपभाए भणिया चंदप्पहा तहिं देवी । मोत्तुण दइयसोगं समागया एत्थ लोयम्मि ॥ ३८ ॥ सहिया सयंपभाए वंदित्ता जिणवरिंदबिंबाई । नंदीसरम्मि ताहे समागया एत्थ भरहम्मि ॥ ३९ ॥ तत्थ य पेच्छइ नयरे रायगिहे पवरबाहिरूजाणे । समणगणसेवियकमं ससुरासुरमणुयपरियरियं ॥ ४० ॥ शाश्वतजिनभवनस्थितजिनेन्द्रबिम्बानि परमभक्त्या । कुलशैलद्वीपपर्वतस्थितानि गत्वा प्रणम ॥ ३५ ॥ एवं विशुद्धसम्यकत्वसंयुक्ता प्राप्य मनुष्यत्वम् । लब्ध्वा जिनवरदीक्षां हतकर्मा व्रजसि सिद्धौ ॥ ३६ ॥ एवंविधदुःखानि तत्र गता नैव प्राप्स्यस्यवश्यम् । जरामरणरोगशोकैर्वर्जिता भवसि आकालम् ॥ ३७ ॥ एवं स्वयंप्रभया भणिता चन्द्रप्रभा तदा देवी । मुक्त्वा दयितशोकं समागताऽत्र लोके ॥ ३८ ॥ सहिता स्वयंप्रभया वन्दित्वा जिनवरेन्द्रबिम्बानि । नंदीश्वरे तदा समागताऽत्र भरते ॥ ३९ ॥ तत्र च प्रेक्षते नगरे राजगृहे प्रवरबाह्योद्याने । श्रमणगणसेवितक्रमं ससुरासुरमनुजपरिवृत्तम् ॥ ४० ॥ १. व्रजसि-गच्छसि । २. तत्र-सिद्धौ । ३. बाहिरं-बाह्यम् । सुरसुन्दरीचरित्रम् .. सप्तमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy