SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मुच्छिज्जइ पुणरुत्तं नीसाहारा य पडइ भूमीए । संपत्तचेयणा सा पुणरवि एवं समुल्लवइ ॥ २३ ॥ हा ! नाह ! किं न पेच्छसि विलवंतिं जं न देसि उल्लावं । किं वा रुट्ठो वल्लह ! किं अवरद्धं मए तुज्झ ? ॥ २४ ॥ पेणयकुवियाए सामिय ! चाडुसहस्साणि मज्झ कुव्वतो । इण्हि कीस अकंडे विलवंति मुंचसि ममं तु ? ॥ २५ ॥ हा ! नाह ! किं न याणसि अइगुरुअणुरायमोहिया एसा । मह विरहे कह होही जेण अकंडे तुमे मुक्का ? ॥ २६ ॥ एवं बहुप्पगारं पिययमविरहम्मि कंदमाणा सा । जाया उम्मूलियकमलिणिव्व विच्छायमुहकमला ॥ २७ ॥ दट्टण गरुयसोयं गुरुदुक्खँसमोहयं तयं देवं । तीए निद्धवयंसा सयंपभा एवमुल्लवइ ॥ २८ ॥ मूर्च्छयते पुनरुक्तं निराधारा च पतति भूम्यां । संप्राप्तचेतना सा पुनरपि एवं समुल्लपति ॥ २३ ॥ हा ! नाथ ! किं न प्रेक्षसे विलपन्तीं यन्न ददासि उल्लापम् । किं वा रुष्टो वल्लभ ! किमपराद्धं मया तव ? ॥ २४ ॥ प्रणयकुपिताया: स्वामिन् ! चाटुसहस्त्राणि मम कुर्वन् । इदानीं कस्मादकाण्डे विलपन्तीं मुञ्चसि मां तु ? ॥ २५ ॥ हा ! नाथ ! किं न जानास्यतिगुर्वनुरागमोहितैषा । मम विरहे कथं भविष्यति येनाकाण्डे त्वया मुक्ता ? ॥ २६ ॥ एवं बहुप्रकारं प्रियतमविरहे क्रन्दन्ती सा । जातोन्मूलितकमलिनीव विच्छायमुखकमला ॥ २७ ॥ दृष्टवा गुरुकशोकं गुरुदुःखसमवहतां तकां देवीं । तस्याः स्निग्धवयस्या स्वयंप्रभा एवमुल्लपति ॥ २८ ॥ १. प्रणयकुपिताया मम । २. पव्वाय । ३. समोहयं समवहताम् । ४. स्निग्धवयस्या = प्रियसखी । सुरसुन्दरीचरित्रम् Jain Education International सप्तमः परिच्छेदः For Private & Personal Use Only २५९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy