SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ पहुणो य दढं भत्तो बुद्धीए चउव्विहाए संपन्नो । रन्नो विस्सासपयं आसि पुरा मेहनाउत्ति ॥ ९६ ॥ युग्मम् ॥ तस्स य घरिणी पवरा पइव्वया रूवसंवयाकलिया । उत्तमकुलप्पसूया इंदुमई नाम आसित्ति ॥ ९७ ॥ ती सह विसयसोक्खं निसेवमाणस्स मेहनायस्स । जाओ सुओ सुरूवो नामेणं असणिवेगोत्ति ॥ ९८ ॥ अब्भसियकलानियरो साहियविज्जो गुणाण आवासो । जणयाण कयाणंदो कमसो सो जोव्वणं पत्तो ॥ ९९ ॥ तो य दक्खिणा इमीए सेढीए कुंजरावत्ते । एयम्मि चेव नयरे चंदगई आसि वरखयरो ॥ १०० ॥ तस्स य मणवल्लहिया महिला नामेण मयणरेहत्ति । काण ताण पुत्तो अमियगई नाम संजाओ ॥ १०१ ॥ प्रभौ च दढं भक्तो बुद्वया चतुर्विधया संपन्नः । राज्ञो विश्वासपद मासीत् पुरा मेघनाद इति ॥ ९६ ॥ युग्मम् ॥ तस्य च गृहिणी प्रवरा पतिव्रता रूपसंपत्कलिता । उत्तमकुलप्रसूता इन्दुमती नामाऽऽसीदिति ॥ ९७ ॥ तया सह विषयसौरव्यं निसेवमानस्य मेघनादस्य । जातः सुतः सुरुपो नाम्ना अशनिवेग इति ॥ ९८ ॥ अभ्यसितकलानिकरः साधितविद्यो गुणानामावासः । जनकयोः कृतानन्दः क्रमशः स यौवनं प्राप्तः ॥ ९९ ॥ इतश्च दक्षिणायामस्यां श्रेण्यां कुञ्जरावर्त्ते । एतस्मिन्नेव नगरे चंद्रगतिरासीत् वरखेचर ॥ १०० ॥ तस्य च मनोवल्लभिका महिला नाम्ना मदनरेखेति । कालेण तयोः पुत्रोऽमितगतिः नामा सञ्जातः ॥ १०१ ॥ सुरसुन्दरीचरित्रम् Jain Education International षष्ठः परिच्छेदः For Private & Personal Use Only २२९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy