SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सुंदरि ! तुज्झ विओगे गुरुदुक्खं माणसं मए पत्तं । भमिओ तुज्झ निमित्ते सव्वेसुवि खयरनयरेसु ॥ ९० ॥ ता लज्जं मोत्तूणं साहसु किं तुज्झ नामधेयंति । कम्म कुले तुह जम्मो किंवा नामं तु ते पिउणो ? ॥ ९१ ॥ कहवि पुरे इह पत्ता पभूयलोयस्स मैज्झयारम्मी । इत्थीरूवोवि अहं विन्नाओ सुयणु ! कह तुमए ? ॥ ९२ ॥ एवं च मए भणिया कहवि हु उज्झित्तु सज्झसं बाला । मणयं खलंतवयणा अह एवं भणिउमाढत्ता ॥ ९३ ॥ ओयन्नसु मणवल्लह ! कहेमि सव्वंपि जं तुमे पुट्ठे । तुम्ह सुपसिद्धमेव हि नयरं सुरनंदणं ताव ॥ ९४ ॥ तत्थासि सुविक्खाओ पहंजणो नाम खयररायत्ति । तस्स य पवरो मंती अइकुसलो नीइसत्थेसु ॥ ९५ ॥ सुन्दरि ! तव वियोगे गुरुदुःखं मानसं मया प्राप्तम् । भ्रान्तस्तव निमित्ते सर्वेष्वपि खेचरनगरेषु ॥ ९० ॥ तस्माल्लज्जां मुक्त्वा कथय किं तव नामधेयमिति । कस्मिन् कुले तव जन्म किंवा नाम तु तव पितुः ? ॥ ९१ ॥ कथमपि पुर इह प्राप्ता प्रभूतलोकस्य मध्ये स्त्रीरूपोप्यहं विज्ञातः सुतनो ! कथं त्वया ? ॥ ९२ ॥ एवंच मया भणिता, कथमपि खलूज्झित्वा साध्वसं बाला । मनाग् खलत्वचनाऽथैवं भणितुमारब्धा ॥ ९३ ॥ आकर्णय मनोवल्लभ ! कथयामि सर्वमपि यत् त्वया पृष्टम् ॥ युष्माकं सुप्रसिद्धमेव हि नगरं सुरनन्दनं तावत् ॥ ९४ ॥ तत्राऽऽसीत् सुविख्यातः प्रभञ्जनो नामा खचरराजेति । तस्य च प्रवरो मन्त्री अतिकुशलो नीतिशास्त्रेषु ॥ ९५ ॥ १. मध्ये । २. आकर्णय । २२८ Jain Education International षष्ठः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy