SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ एसो सो पत्थावो अइदुलहो पाविओत्ति कलिऊणं । उज्जम विचिंतियत्थे होउ अविग्धेण संपत्ती ॥ १६२ ॥ एवं हि कए तायस्य देइ दोसं न किंपि रायावि । दूसहविओयदुक्खस्स होइ एवं च वोच्छेओ ॥ १६३ ॥ एमा बहुविगप्पा भणिऊणं चित्तवेग ! सा बाला । कयमरणज्झवसाया आरुढा अह तमालम् ॥ १६४ ॥ दट्टण साहसंतीए नवरि देहं पकंपियं मज्झं । न वहइ वाया कहवि हु थक्काओ सव्वसंधीओ ॥ १६५ ॥ तत्तो य कणगमाला आरुहिऊणं तमालसाहाए । बंधिय निउत्तरीयं बंधइ नियैकंधराभो ॥ १६६ ॥ अह पभणिउं पयत्ता ॲम्मे ! जं किंचि बालभावाओ । पैभिदं किलेसिया तं तं खमियव्वं महं संव्वं ॥ १६७ ॥ एष स प्रस्तावोऽतिदुर्लभः प्राप्त इति कलित्वा । उद्यच्छ विचिन्तितार्थे भवतु अविध्नेन संप्राप्तिः ॥ १६२ ॥ एवं हि कृते तातस्य ददाति न दोषं किमपि राजाऽपि । दुस्सहवियोगदुःखस्य भवति चैव च व्युच्छेदः ॥ १६३ ॥ एवमादिबहुविकल्पान् भणित्वा चित्रवेग ! सा बाला । कृतमरणाध्यवसाया आरूढाऽथ तमाले ॥ १६४ ॥ दृष्ट्वा साहसं तस्या नवरं देहं प्रकम्पितं मम । न वहति वाचा कथमपि खलु स्थिताः सर्वसन्धयः ॥ १६५ ॥ ततश्च कनकमाला आरुह्य तमालशाखायाम् । बद्धवा निजोत्तरीयं बध्नाति निजकन्धराभोगे ॥ १६६ ॥ अथ प्रभणितुम् प्रवृत्ता अम्बे । यत्किञ्चित् बालभावतः । प्रभृतिं क्लेशिता तं त्वं क्षमितव्यं मम सर्वम् ॥ १६७ ॥ १. तस्याः । २. थक्का स्थिता । ३. निजकन्धराभोगे-स्वीयग्रीवादेशे । ४. अम्मा-माता । ५. पमिइं = प्रभृति । १५६ Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy