SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सुचिरं विचिंतिऊणवि तेण जणेणं न संगमो ताव । पुनरहियाए मज्झं हयविहिणो विलसियवसेण ॥ १५० ॥ अच्छउ संगमसोक्खं दंसणआसावि दुल्लहा जाया । जाए तस्स विओगे फुंट्टंतं धारियं हिययं ॥ १५१ ॥ ता का अज्जवि आसा जेण तुमं हियय ! फुट्टसि न झत्ति । खणमित्तदिट्ठवल्लहविओयवज्जेण दलियंपि ? ॥ १५२ ॥ न य पिउवयणं सोउं इच्छियजणविरहकारयं हियं वज्जघडियंव मन्ने जं नवि सयसिक्करं जासि ॥ १५३ ॥ । अम्माए तायस्सवि वल्लहिया हं ति इय मेरट्टो जो । हिययम्मि आसि मज्झं सोवि हु इण्हिं पलीणोति ॥ १५४ ॥ सुहसज्झं चिय एयं कज्जं मा पुत्ति ! कुण विसायंति । एवंविहवयणेहिं पैयारिया जेण अंबाए ॥ १५५ ॥ सुचिर विचिन्त्याऽपि तेन जनेन न सङ्गमो तावत् । पुन्यरहिताया मम हतविधेः विलसितवशेन ॥ १५० ॥ आस्तां सङ्गमसौख्यं दर्शनाशाऽपि दुर्लभा जाता जाते तस्य वियोगे भ्रंशमानं धृतं हृदयम् ॥ १५१ ॥ तस्मात्का, अद्यापि आशा येनं त्वं हृदय ! भ्रंशसे ( स्फुटसि ) न झटिति । क्षणमात्रदृष्टवल्लभवियोगवज्रेण दलितमपि ? ॥ १५२ ॥ न च पितृवचनं श्रुत्वा इच्छितजनविरहकारकं हृदयम् । वज्रघटितमिव मन्ये यन्नाऽपि शतशर्करं यासि ॥ १५३ ॥ अम्बायास्तातस्याऽपि वल्लभिकाऽहमिति एषः मरट्टो यः । हृदयेऽऽसीत् मम सोऽपि खलु इदानीं प्रलीन इति ॥ १५४ ॥ सुखसाध्यमेवैतद्द्वार्यं मा पुत्रि ! कुरु विषादमिति । एवंविधवचनैः प्रतारिता येन अम्बया ॥ १५५ ॥ १. भ्रशमानम् । २. मरट्टो - गर्वः । ३. प्रतारिता = वञ्चिता । चतुर्थः परिच्छेदः १५४ Jain Education International For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy