SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ घणपत्तलकयलीहरमणोहरे तत्थ एगदेसम्मि । पत्तलतमालतरुतलहे?निविट्ठा मए दिट्ठा ॥ १४४ ॥ किंकिंपि चिंतयंती गलंतथूलंसुसित्तगंडयला । अंणहुंतमणसमीहियगुरुदुक्खा कणगमालत्ति ॥ १४५ ॥ तत्तो विचिंतियं मे किं मन्ने नियगिहं पमोत्तूण । एगागिणी हु एसा समागया एत्थ उजाणे? || १४६ ॥ युग्मम् ॥ ता एईइ अदिट्ठा पच्छन्नठिया निएमि जं कुणति । विनायसरुवत्था एसा नियजणयवयणस्स ॥ १४७ ॥ एवं विचिंतिऊणं तुण्हिक्का कयलिथंभअंतरिया । खणमेगं जा चिट्ठामि तत्थ ता सुणसु जं जायं ॥ १४८ ॥ दीहं नीससिऊणं एवं भणियं तु कणगमालाए । अज्जवि किमित्थ बहुणा विगप्पसंकप्पजालेण? ॥ १४९ ॥ घनपत्रलकदलीगृहमनोहरे तत्रैकदेशे । पत्रलतमालतरुतलाधोनिविष्टा मया दृष्टा ॥१४४ ॥ किंकिमपि चिंतयन्ती गलत्स्थूलाश्रुसिक्तगण्डस्थला । अभवत्मनःसमीहितगुरुदुःक्खा कनकमालेति ॥ १४५ ॥ ततो विचिन्तितं मया किम्मन्ये निजगृहं प्रमुच्य । एकाकिनी खल्यैषा समागताऽत्रोद्याने ? ॥ १४६ ॥ युग्मम् ॥ तस्मादेतस्या अदृष्टा प्रच्छन्नस्थिता पश्यामि यत् करोति । विज्ञातस्वरूपार्थेषा निजजनकवचनस्य ॥ १४७ ॥ एवं विचिन्त्य तूष्णीका कदलिस्तंभान्तरिता । क्षणमेकं यावत्तिष्ठामि तत्र तस्मात् श्रृणु यज्जातम् ॥ १४८ ॥ दीर्घ निश्वस्य चैव भणितं तु कनकमालया । अद्यापि किमत्र बहूना विकल्पसङ्कल्पजालेन ? ॥ १४९ ॥ १. पत्तलं-पत्रम् । २. अधः । ३. अणहुन्तं अभवत् असंजायमानम् । ४. पश्यामि । ५. विज्ञातस्वरुपार्था । ६. तूष्णीका । सुरसुन्दरीचरित्रम् चतुर्थः परिच्छेदः १५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy