SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अन्नं च, कणगमाला बहुमाणपरा हु जणणिजणगाणं । पडिकूलिस्सइ वयणं न अम्ह गुणदोसकहणेण ॥ १३२ ॥ अन्नंच, कन्नगाए भत्ता किल होइ गुरुअणुन्नाओ । तदणुन्नाए य जओ सयंवराईवि कीरंति ॥ १३३ ॥ किच्च। नहवाहणरायसुओ जाव न दिट्ठीइ गोयरे पडइ । तावच्चिय अणुराओ इमीए अन्नम्मि पुरिसम्मि ॥ १३४॥ निज्जियअणंगरुवे दिढे उण तम्मि होहिही रागो । ता किं सुंदरी! बहुणा विगप्पसंकप्पजालेण ॥ १३५ ॥ गंतूण कणगमालं सुनिउणवयणेहिं भणसु तं सुयणु ! । एयम्मि वईयरम्मि जह अम्हं होइ न हु वसणं ॥ १३६ ॥ एवं च अमियगइणा भणियाए ताहि चित्तमालाए । भणिया हं सोमलए! पिययमवयणं लहुं कुणसु ॥ १३७ ॥ अन्यञ्च कनकमाला बहुमानपरा खलु जननीजनकयोः । प्रतिकूलिष्यते वचनं न आवयो-र्गुणदोषकथनेन ॥ १३२ ॥ अन्यञ्च कन्यकाया भर्ता किल भवति गुर्वनुज्ञातः । तदनुज्ञया च यतः स्वयंवरापि क्रियते ॥ १३३ ॥ किञ्च । नभोवाहनराजसुतो यावन्न दृष्टया गोचरे पतति । तावच्चैवाऽनुरागोऽस्या अन्यस्मिन् पुरुषे ॥ १३४ ॥ निर्जितानङ्गरूपे दृष्टे पुनस्तस्मिन् भविष्यति रागः । तस्मात्किं सुन्दरि ! बहुना विकल्पसङ्कल्पजालेन ॥ १३५ ॥ गत्वा कनकमालां सुनिपुणवचनैर्भण त्वं सुतनो ! । एतस्मिन् व्यतिकरे यथाऽस्माकं भवति न खलु व्यसनम् ॥ १३६ ॥ एवञ्च अमितगतिना भणितया तदा चित्रमालया । भणिताऽहं सोमलते ! प्रियतमवचनं लघु कुरु ॥ १३७ ॥ १. गुरुभिः कुलवृद्धैरनुज्ञातः । २. व्यतिकरे= प्रसङ्गे । सुरसुन्दरीचरित्रम् चतुर्थः परिच्छेदः १५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy