________________
एवं च पुच्छिएणं केवलिणा सुयणु! एरिसं भणियं । मा भद्द! कुण विसायं थोव चिय एत्थ वत्थुम्मि ॥ ९० ॥ तुह धूयाए भत्ता सो होही जो इमम्मि वेयड्डे । गुणकलियं पालिस्सइ विज्जाहरचक्कवट्टित्तं ॥ ९१ ॥ पुव्वभवनेहबद्धा तुह धूया तस्स पाणवल्लहिया । होही सयलंतेउरललामभूया महादेवी ॥ ९२ ॥ केवलिवयणं सोउं संजाओ मज्झ गरूयआणंदो । एत्थंतरम्मि राया समुट्ठिओ वंदिऊण मुणिं ॥ ९३ ।। तत्तो रन्ना सहिओ समागओ तम्मि चेव नयरम्मि । अह रन्ना हं भणिओ बहुमाणजुयं इमं वयणं ॥ ९४ ॥ अइवल्लहावि धूया दायव्वा ताव कस्सइ नरस्स । जं एसा लोगट्ठिई तेणम्हे एरिसं भणिमो ॥ ९५ ॥
एवञ्च पृष्टेन केवलिना सुतनो ! ईदृशं भणितं । मा भद्र ! कुरु विषादं स्तोकमेवात्र वस्तुनि ॥ ९० ॥ तव दुहितु-भर्ता सो भविष्यति योऽस्मिन् वैताढ्ये ।। गुणकलितं पालयिष्यति विद्याधरचक्रवर्त्तित्वम् ॥ ९१ ॥ पूर्वभवस्नेहबद्धा तव दुहिता तस्य प्राणवल्लभिका । भविष्यति सकलान्त:पुरललामभूता महादेवी ॥ ९२ ।। केवलिवचनं श्रुत्वा सञ्जातो मम गुरुकानन्दः । . अत्रान्तरे राजा समुत्थितो वन्दित्वा मुनिम् ॥ ९३ ॥ तता राज्ञा सहितः समागतस्तस्मिन्नेव नगरे । अथ राज्ञाऽहं भणितो बहुमानयुक्तमिदं वचनम् ॥ ९४ ॥ अतिवल्लभाऽपि दुहिता दातव्या तावत् कस्यचित् नरस्य । यदेषा लोकस्थितिस्तेन वयमीदृशं भणामः ॥ ९५ ॥
१४४
चतुर्थः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -