SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ दाउ विज्जानियरं रज्जेण समं तु निययपुत्तस्स । नहवाणस्स तत्तो करोमि गिहवासचायंति ॥ ८४ ॥ एत्थंतरम्मि सुन्दरि ! पत्थावं जाणिऊण पुच्छाए । विहियपणामेण मए पुट्ठो मुणिकेवली एवं ॥ ८५ ॥ लोयालोयविलोयणकेवलनाणेण नांयभावस्स । पच्चक्खं हि भयवओ एयं जमहं तु पुच्छिस्सं ॥ ८६ ॥ एक्कच्चिय मह धूया जाया विन्नाणरूवसंपुन्ना । पाणावि वल्लहिया नामेणं कणगमालत्ति ॥ ८७ ॥ धूयाए को भत्ता होही मणवल्लहोति एयाए । चिंताए मह हिययं भयवं ! निच्चपि अक्खलियं ॥ ८८ ॥ ता मणनिव्वुइहेउं साहिज्जउ एस अम्ह वुत्तंतो । पाणिग्गहणं तीए को किर विज्जाहरो काही ? ॥ ८९ ॥ दत्त्वा विद्यानिकरं राज्येन समन्तु निजकपुत्रस्य । नभोवाहनस्य ततः करोमि गृहवासत्यागमिति ॥ ८४ ॥ अत्रान्तरे सुन्दरि प्रस्तावं ज्ञात्वा पृच्छायाः । विहितप्रणामेन मया पृष्टो मुनिकेवली एवम् ॥ ८५ ॥ लोकालोकविलोचनकेवलज्ञानेन ज्ञातभावस्य । प्रत्यक्षं हि भगवत एतद् यदहं तु प्रक्ष्यामि ॥ ८६ ॥ एकैव मम दुहिता जाता विज्ञानरूपसम्पूर्णा । प्राणानामपि वल्लभिका नाम्ना कनकमालेति ॥ ८७ ॥ f दुहितुर्को भर्त्ता भविष्यति मनोवल्लभ इति एतस्याः । चिन्तया मम हृदयं भगवन् ! नित्यमपि प्रतिफलितम् ॥ ८८ ॥ तस्मात् मनोनिर्वृत्तिहेतुं कथ्यतामेषोऽस्माकं वृतान्तः । पाणिग्रहणं तस्याः कः किल विद्याधरः करिष्यति ? ॥ ८९ ॥ १. ज्ञातभावस्य=विदितार्थस्य । २. अक्खलिंय= प्रतिफलितम् = प्रतिबिम्बितम् । सुरसुन्दरीचरित्रम् Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only १४३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy