SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तस्स य उवरि जाओ अणुरागो तुज्झ तेण सव्वंपि । अणुकूलमिणं जायं मा चिंतसु अन्नहा वच्छे ! ॥ ३६ ॥ किंतु तुह पुत्ति ! जणओ गंगावत्तम्मि खयरनयरम्मि | पासम्म गंधवाहणविज्जाहरराइणो हु गओ ॥ ३७ ॥ आगच्छउ सो सिग्धं कुसलेणं ताहे तुज्झ वीवाहं । महया विच्छड्डेणं कारिस्सइ चित्तवेगेण ॥ ३८ ॥ एसोवि चित्तमासो वित्तप्पाउत्ति लेब्भिही लग्गं । सिग्धं चि पुत्ति ! तुमं मा काहिसि किंचि उव्वेवं ॥ ३९ ॥ एवं नियजणणीए भणिया सा विगयविरहसंतावा । जाया मँणयं संत्था समुट्ठिया ताहे से जणणी ॥ ४० ॥ एत्थंतरम्मि सहसा समागओ ताओ खयरनयराओ । अमियगई से जणओ कर्याविणओ परियणेणेसो ॥ ४१ ॥ तस्य चोपरि जातोऽनुरागस्तव तेन सर्वमपि । अनुकूलमिदं जातं मा चिन्तयान्यथा वत्से ! ॥ ३६ ॥ किन्तु तव पुत्रि ! जनको गङ्गावर्त्ते खेचरनगरे | पार्श्वे गन्धवाहनविद्याधरराज्ञः खलु गतः ॥ ३७ ॥ आगच्छतु स शीघ्रं कुशलेन तदा तव विवाहम् । महता विच्छर्देन करिष्यते चित्रवेगेन ॥ ३८ ॥ एषोऽपि चैत्रमासो वृत्तप्राय इति लप्स्यते लग्नम् । शीघ्रमेव पुत्रि ! त्वं मा करिष्यसि किञ्चिदुद्वेगम् ॥ ३९ ॥ एवं निजजनन्या भणिता सा विगतविरहसन्तापा । जाता मनाक् स्वस्था समुत्थिता तदा तस्या जननी ॥ ४० ॥ अत्रान्तरे सहसा समागतः तस्मात् खेचरनगरात् । अमितगतिस्तस्या जनकः कृतविनयः परिजनेनैषः ॥ ४१ ॥ १. वृत्तप्राय: =गतप्रायः । २. लप्स्यते । ३. उव्वेवो उद्वेगः । ४. मनाक् । ५. स्वस्था । सुरसुन्दरीचरित्रम् Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only १३५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy