SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ गहगहिया इव बाला असमंजसचेट्टियाइ कुणमाणा । हसियावि सहिजणेणं नवि जाणइ किंचि हयहियया ॥ ३० ॥ तिसृभिः कुलकम् ॥ तं पेक्खिऊण य मए विचिंतियं जाव र्मुयइ नो पोणे । गुरुअणुरागा एसा ताव उवायं विचिंतेमि ॥ ३१ ॥ तत्तो तव्वुत्तंतो कहिओ गंतॄण चित्तमालाए । तज्जणणीए उ मए एगंतगयाए सव्वोवि ॥ ३२ ॥ विन्नायसरूवत्था पासे आगम्म कणगमालाए । वज्जरइ चित्तमाला कीस तुमं पुत्ति ! उव्विग्गा ? ॥ ३३ ॥ अच्छसि ओसन्नमुही भणियावि हु कीस देसि नालावं ? | सुहसज्यं चेव इमं मा पुत्ति ! विसायमुव्वहसु ॥ ३४ ॥ अम्हाण चित्तभाणू यत्तो तं च पुत्ति ! कन्ना सि । उचिओ य चित्तवेगो रूवेणं कलाहिं जं तुज्झ ॥ ३५ ॥ ग्रहगृहीतेव बाला असमञ्जसचेष्टितानि कुर्वती । हसिताऽपि सखीजनेन नाऽपि जानाति किञ्चिद्धतहृदया ॥ ३० ॥ तिसृभिः कुलकम् ॥ तां प्रेक्ष्य च मया विचिन्तितं यावत् मुञ्चति न प्राणान् । गुर्वनुरागादेषा तावदुपायं विचिन्तयामि ॥ ३१ ॥ ततस्तद्वृतान्तः कथितो गत्वा चित्रमालायाः । तज्जनन्यास्तु मया एकान्तगतया सर्वोऽपि ॥ ३२ ॥ विज्ञातस्वरूपार्था पार्श्वेऽऽगम्य कनकमालायाः । कथयति चित्रमाला कस्मात्त्वं पुत्रि ! उद्विग्ना ? ॥ ३३ ॥ आस्से अवसन्नमुखी भणिताऽपि खलु कस्माद् ददासि नालापम् ?। सुखसाध्यमेवेदम् मा पुत्रि ! विषादमुद्वह ॥ ३४ ॥ अस्माकं चित्रभानुराधीनस्त्वञ्च पुत्रि ! कन्याऽसि । उचितश्च चित्रवेगो रूपेण कलाभिः यत्तव ॥ ३५ ॥ १. मुञ्चति । २. प्राणान् । ३. अवसन्नम् = खिन्नम् । ४. आयतः = आधीनः । १३४ Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy