SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्कः विषय ५० भिल्लैस्तं गृहीत्वा पल्लीपते: समर्पणम् । देवशर्मणो धनदेवपरिज्ञानम्, पल्लिपतये तन्निवेदनम् । ५१ सुप्रतिष्ठस्य परिदेवनम् ५३ धनदेवस्य निजपल्ल्यां नयनम् । आतिथ्यविधानादि च । ५४ धनदेवस्य भिल्लपतिचरित्रपृच्छा । ५५ भिल्लपतिना स्वस्य राजकुलजन्मत आरभ्य स्वमातृमरणपित्रन्यकन्यापाणिग्रहण- तदासक्ति-स्वावमानता यौवराज्यपरित्यागादिगर्भं पल्लीपतित्वस्वीकारपर्यन्तं स्ववृतान्तनिवेदनं च । ८० धनदेवस्य गमनानुज्ञा । ८१ पल्लीपतिना तदा दिव्यमणे: समर्पणम् । एतादृशदिव्यमणेर्मनुष्यलोकासंभविनः कथं भवतां प्राप्तिरिति धनदेवस्य सुप्रतिष्ठं प्रति प्रश्नश्च ८२ सुप्रतिष्ठस्य मणिप्राप्तिवृतान्तनिवेदनोपक्रमः । तत्र सुप्रतिष्ठस्य वने मृगयार्थं गमनम् । तदा सर्पोपद्रवाक्रान्तविद्याधराक्रन्दश्रवणम् । तच्चूडास्थमणिनोपद्रवनाशकथनम् । ८७- १२८ तृतीयः परिच्छेदः ८७ विद्याधरवृत्तान्तस्य सुप्रतिष्ठकृता जिज्ञासा । ८८ तन्निवेदनारम्भः । तत्र वैताढ्यवर्णनम् । निजमातृपितृस्वजन्मादिव्यावर्णनम् । चित्रवेग इति निजाभिधानम् । विद्याभ्यासादि । ९१ ९२ सिद्धायतनयात्रा - महोत्सववर्णनम् ९३ वसन्तर्तुवर्णनम् । तत्र नानाविधजनापेक्षं प्रवृत्तिवर्णनम् १०० मातुलसुतेन सह मेलनम् तेन सह कुञ्जरावर्त्ते गमनं च १०२ चित्रवेगस्य स्वप्नदर्शनम् । १०४ मदनत्रयोदशीमहोत्सव- मदनमन्दिरादिवर्णनम् । १०७ कनकमालादर्शनम् । तत्र तयोर्हष्टिमेल: । मोहोत्पत्तिः ११३ दासीद्वारा वृत्त - ज्ञापन पत्रादिप्रेषणानयन- प्रेमदाढर्य-सूर्यास्तादि व्यावर्णनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy