SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्कः १ विषयानुक्रम विषय ४३ प्रथम परिच्छेदः । - १ मङ्गलाचरणम् । अभिधेयनिर्देशः । ४ सज्जन - दुर्जनयोः स्तुति - निन्दे । धर्मप्रवृत्त्युपदेशः । ७ ग्रन्थस्य प्रमाणम्, प्राकृतभाषानिबन्धे प्रयोजनं च । ८ ग्रन्थारम्भः, तिर्यग्लोक - जम्बूद्वीप- कुरुदेश- हस्तिनापुर-अमरकेतुनृप वर्णनानि । १४ चित्रकारस्य राजसभायां प्रवेशः । १६ कन्याचित्र - प्रदर्शनम् । १७ तद्दर्शनाद्राज्ञो मोहोत्पत्तिः । १९ कन्यास्थान - कुलादिवृतान्तपृच्छोत्तरे । विवाहादि च ३० धनदेवश्रेष्ठिनः कुलजन्मादिव्यावर्णनम् देवशर्मा - शोककारणपृच्छादि । ३३ धूर्त्तयोगिभ्यां मोहनम् ३६ धूर्त्तयोगिभ्यां सकाशात् जयसेनस्य लक्षद्रव्येण परिमोचनम् । Jain Education International ३७ धनदेवस्यौदार्यविख्यातिः ३८ पितृद्रव्योपभोगलम्भश्रवणासहनम् ४० द्रव्योपार्जनाय सह सार्थेन विदेशे धनदेवस्य प्रयाणम् ४१ अटवीप्रवेशः । ४४ ८९ द्वितीयः परिच्छेदः ४४ अटव्यां सार्थे भिल्लघाटीपतनम् । ४५ भिल्लानां क्रूरताया वर्णनम् । ४६ सार्थस्येतस्ततः पलायनम् । ४८ धनदेवस्य भिल्लैर्युद्धम् । ४९ धनदेवपराजयः । For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy