SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कण्हाणाइविहाणो सह पिउणा ताहे पवणगइणा हं । तक्कालुचियं सव्वं गहिऊणं धूवपुप्फाई ॥ ६५ ॥ नागरजणेण सहिओ उप्पइओ खंग्गसामलं गयणं । गच्छंतेण कमेणं दिट्टं भवणं जिणिंदस्स ॥ ६६ ॥ वायंतमउयमारुयमंदंदोलंतधयवडगेहिं । सैन्नंव करेमाणं आगमणत्थं जणोहस्स ॥ ६७ ॥ दुर्हिमउंदमद्दलतिलिमापमुहेण तूरसद्देण । हक्कारंतेव जणं जत्तासमए जिणिंदस्स ॥ ६८ ॥ तत्तो कमेण पत्ता दिसि दिसि नच्वंतअच्छरानियरं । मणहरगेयैझुणीए आनंदियभवियसंदोहं ॥ ६९ ॥ नाणाविहवत्थेहिं कयउँल्लोयं मणोहरायारं । विच्छिंत्तीए लंबियनिम्मलवरहारओचूलं ॥ ७० || कृतस्नानादिविधानः सह पित्रा तदा पवनगतिनाऽहम् । तत्कालोचितं सर्वं गृहीत्वा धूपपुष्पाणि ॥ ६५ ॥ नागरजनेन सहित उत्पतितः खड्गश्यामलं गगनम् । गच्छता क्रमेण दृष्टं भवनं जिनेन्द्रस्य ॥ ६६ ॥ वात्मृदुमरुत्मन्दंन्दोलायमानध्वजपटाग्रैः । संज्ञामिव कुवन्नागमनार्थं जनौघस्य ॥ ६७ ॥ दुन्दुभिमुकुन्दमर्दलतिलिमाप्रमुखेन तूर्यशब्देन । आकारयन्तमिव जनं यात्रासमये जिनेन्द्रस्य ॥ ६८ ॥ ततः क्रमेण प्राप्ता दिशि दिशि नृत्यन्नप्सरोनिकरम् । मनोहरगेयध्वन्याऽऽनंदितभविकसन्दोहम् ॥ ६९ ॥ नानाविधवस्त्रैः कृतोल्लोचं मनोहराकारम् । विच्छित्यां लम्बितनिर्मलवरहारवचूलम् (उच्चूलम् ) ॥ ७० ॥ १. खड्गवत् श्यामम् । २. वात् ( चलत् ) मृदुकमारुतमन्दान्दोल्यमानध्वजपटाग्रैः । ३. संज्ञाम् । ४. मुकुन्दो वाद्यविशेषः । ५. झुणी = ध्वनिः । ६. उल्लोचः = चन्द्रातपः = "चंदचरबो" इति भाषायाम् । ७. विच्छित्तिः = प्रान्तभागः । ८. अवचूलः = ध्वजस्याधोमुखः कूर्चकोऽवचूलः, उच्चूलं ध्वजस्योर्ध्वस्थितः कूर्चलः उच्चूलः । तृतीयः परिच्छेदः ९८ Jain Education International For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy