________________
सत्तमो भवो ]
६२५
समाट्ट भिल्लाहो । भद्द, उवणेहि मे पूओवगरणं, पूएमि एयं अचितसामत्थं कप्पपायवं । तओ ते समाहूओ परियणो, उवणीयं फुल्लचंदणाइयं पूओवगरणं । कुमारेण विसुद्धचित्तयाए पसत्यभाणमहतेण पूइओ कप्पपायवो महापुरिसगुणा वज्जियाए य अहासन्निहियाए पायडरूवाए चेव होऊण जंपियं खेत्तदेवयाए । वच्छ, परितुट्ठा ते अहं इमाए सुद्धचित्तयार पूइओ देवाणुप्पिएणं पियमेलओ । आवज्जियं मे चित्तं, अमोहदंसणाणि य देवयाणि हवंति । ता भण, किं ते पिये करीयउ । कुमारेण भणियं - भयवइ, तुह दंसणाओ वि कि अवरं पियं ति । देवयाए चितियं-अहिमाणधणो खु सो, कहं किंपि पत्थे । ता सयमेव उवणेमि एयं सव्वरोगविसनिग्धायणसमत्थं आरोग्यमणिरयणं ति । चितिऊण भणिओ कुमारो - वच्छ, अणुरूवो ते विवेगो अलुद्धया य, तहावि परोवयारनिमित्तं मज्भ बहुमाणेण गेहाहि एवं आरोग्गमणिरयणं ति । तओ 'माणणीयाओ देवयाओ' त्ति चितिऊण 'जं भवई आणवे 'ति भणिऊण सबहुमाणमेव पडिच्छियं आरोग्गमणिरयणं कुमारेण । वंदिया देवा । 'चिरं जीवसु' त्ति भणिऊण निरोहिया एसा । ताबसीहि चितियं - अहो कुमारस्स पहावो, जेण
करणम्, पूजय म्येनमचिन्त्यसामर्थ्यं करपवादम् । ततस्तेन समहूतः परिजनः उपनीतं पुष्पचन्दनादिकं पूजोपकरणम् । कुमारेण विशुद्धचित्ततया प्रशस्तध्यानमनुभवता पूजितः कल्पपादपः । मह - महापुरुषगुणावता च यथासन्निहितया प्रकटरूपयैव भूत्वा जल्पितं क्षेत्रदेवतया - वत्स ! परितुष्टा तेऽहननया शुद्धचित्ततया । पूजितो देवानुप्रियेण प्रियमेलक । आवजितं मे चित्तम्, अमोघदर्शनानि च दैवत नि भवन्ति । ततो भण, किं ते प्रियं क्रियताम् । कुमारेण भणितम् - भगवति ! तव दर्शनादपि किमपरं प्रियमिति । देवतया चिन्तितम् - अभिमानधनः खल्वेषः कथं किमपि प्रार्थयते । ततः स्त्रयमेवोपनयाम्येतत् सर्वरोगविषनिर्धातनसमर्थमारोग्यमणिरत्नमिति । चिन्तयित्वा भणितः कुमारः - वत्म ! अनुरूपस्ते विवेकोऽलुब्धता च तथापि परोपकारनिमित्त मम बहुमानेन गृहाणैतद् आरोग्यमणिरत्नमिति । ततो 'माननीया देवता:' इति चिन्तयित्वा 'यद् भगवत्याज्ञापयति' इति भणित्वा बहुमानमेव प्रतीष्टमारोग्यमणिरत्न कुमारेण । वन्दिता देवता 'चिरं जीव' इति भहितं । तापसीभिश्चिन्तितम् अहो कुमारस्य प्रभाव:, येन देवता अपि एवं बहु
1
। प्रशस्त
वाले इस कल्पवृक्ष की पूजा करता हूँ। अनन्तर उसने सेवकों को बुलाया, फूल चन्दन आदि पूजा के उपकरण लाये. की पूजा की गये। विशुद्धचित्त वाला होने के कारण कुमार ने शुभध्यान का अनुभव करते हुए कल्पवृक्ष महापुरुष के गुणों से आकृष्ट हो पास आकर मानो प्रकट रूप वाली होकर क्षेत्रदेवी ने कहा- 'वत्स ! इस विशुद्ध वित्तपने के कारण मैं तुमसे सन्तुष्ट हूँ । देवानुप्रिय ने प्रियमेलक की पूजा की, मेरा चित्त आकृष्ट हो गया, देवता जन अमोघ दर्शनवाले होते हैं । अतः कहो, तुम्हारा क्या प्रिय करूँ ?' कुमार ने कहा- 'भगवति ! आपके दर्शन मे भी अधिक क्या दूसरा प्रिय ?' देवी ने सोचा- यह अभिमान रूपी धन वाला है, अतः कुछ कैसे माँगेगा ? अतः समस्त रोग और विष को नष्ट करने में समर्थ 'आरोग्यमणिरत्न' इसे देती हूँ--ऐसा सोचकर कुमार से कहा'वत्स ! तुम्हारा विवेक और निर्लोभता उचित है तथापि मेरे प्रति आदर होने के कारण परोपकार के लिए इस आरोग्यमणिरत्न को ग्रहण करो।' अनन्तर 'देवता माननीय होते हैं—ऐसा सोचकर 'जैसी भगवती आज्ञा दें' ऐसा कहकर कुमार ने आदरपूर्वक आरोग्यमणिरत्न स्वीकार कर लिया। देवी की पूजा की। 'चिरायु हों'-- ऐसा कहकर यह (देवी) तिरोहित हो गयी । तापसनियों ने सोचा- ओह कुमार का प्रभाव, जिससे देवता भी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org