________________
[ समराइच्चकहा
५६६
Tas | कुमारेण चितियं - अहो वच्छलया सत्यवाहपुत्तस्स, अहो निम्भराजुराओ, अहो वयणको सल्लं ति । चितिऊण जंपियं च णेणं-- सत्यवाहपुत्त, अत्थि एत्थ कारणं । किं तु अहं पितामलिति चेव •पस्थिओ । ता पुणो साहइस्सं । साणुदेवेण भणियं - देव, पसाओ त्ति अणुग्गिहीओ देवेणं । तहावि सत्यगमणेण आणंदे मं देवो । कुमारेण भणियं - सत्थवाहपुत्त, अत्थि एयं । किं तु कयाइ तत्थ ताय• पैसिया अन्ने सयपुरिसा पेच्छति । तओ न संपज्जइ मे समीहियं । साणुदेवेण भणियं - देव, जइ एवं, ता चिट्ठामि ताव एत्थ कवि दियहे । वोलोणेसु पुरिसेसु पयत्तगोविएणं देवेणं सह पुणो गमिस्सं ति । कुमारेण भणियं - सत्थवाहपुत्त, अलं इमिणा निब्बंधेण गच्छ तुमं । साणुदेवेण भणियं - देव, मा एवमाणवेह । समुप्पज्जइ मे दुक्खं निरत्थयं च मन्नेमि देवस्स दंसणं । कुमारेण भणियं - जइ ते मिन्बंधो, ता एवं हवउत्ति । साणुदेवेण भणियं - देव, पसाओ । कुमारेण भणियं - जइ एवं, ता गच्छ नित्थं । न जंपियन्दो एस व इयरो, नागंतव्यभिहई' । तओ जं देवो आणवेइ' त्ति जंपिऊण साणुदेवो गओ सत्यं । थेववेलाए य आगया आसवारा । पुच्छिया य णेहि सत्थिया । भो न तुम्भेहि एवं
अकथनीयं न भवति । कुमारेण चिन्तितम् - अहो वत्सलता सार्थवाहपुत्रस्य, अहो निर्भरानुरागः, अहो वचन कौशल्यमिति चिन्तयित्वा जल्पितं च तेन - सार्थवाहपुत्र ! अस्त्यत्र कारणम्, किन्त्वहमपि ताम्रलिप्तीमेव प्रस्थितः, ततः पुनः कथयिष्ये । सानुदेवेन भणितम् - देव ! प्रसाद इत्यनुगृहीतो देवेन तथापि सार्थ गमनेनानन्दयतु मां देवः । कुमारेण भणितम् - सार्थवाहपुत्र ! अस्त्येतद्, किन्तु कदाचित् तत्र तातप्रेषिता अन्वषक पुरुषाः प्रेक्षन्ते, ततो न सम्पद्यते मे समीहितम् । सानुदेवेन भणितम् - देव ! यद्येवं ततस्तिष्ठामि तावदत्र कत्यपि दिवसान् । व्यतिक्रान्तेषु पुरुषेषु प्रयत्नगोपायितेन देवेन सह पुनर्गमिष्ये इति । कुमारेण भणितम् - सार्थवाहपुत्र ! अलमनेन निर्बन्धेन, गच्छ त्वम् । सानुदेवेन भणितम् - देव ! मैवमाज्ञापय । समुत्पद्यते मे दुःखम्, निरर्थकं च मन्ये देवस्य दर्शनम् । कुमारेण भणितम् - यदि ते निर्बंन्धस्तत एवं भवत्विति । सानुदेवेन भणितम् - देव ! प्रसादः । कुमारेण भणितम् - यद्येवं ततो गच्छ निजसार्थम् । न जल्पितव्य एष व्यतिकरः, देव, नागन्तव्यमिह । ततो 'यद्देव आज्ञापयति' इति जल्पित्वा सानुदेवो गतः सार्थम् । स्तोकवेलायामागता
कुमार ने सोचा - ओह वणिक्पुत्र का प्रेम, अत्यधिक अनुराग, वचनों की कुशलता आश्चर्यजनक है । और ऐसा सोचकर उसने कहा - 'इसका कारण है, किन्तु मैं ताम्रलिप्ती ही जा रहा हूँ, अतः फिर बताऊँगा ।' सानुदेव ने कहा - 'महाराज ! आपने कृपा की अतः मैं अनुगृहीत हुआ तो भी साथ ( काफिला ) तक पहुँचकर हे देव ! मुझे आनन्दित करें ।' कुमार ने कहा- 'सार्थवाहपुत्र ! ठीक है, किन्तु कदाचित् पिता जी के द्वारा भेजे हुए अन्वेषक पुरुष देख लेंगे, अतः आपका मनोरथ पूर्ण नहीं कर सकता हूँ ।' सानुदेव ने कहा- 'महाराज ! यदि ऐसा है तो यहीं कुछ दिन ठहर जाता हूँ । पुरुषों के चले जाने पर प्रयत्न से छिपाये हुए महाराज के साथ पुनः चल दूँगा ।' कुमार ने कहा - ' इस प्रकार की हठ मत करो, तुम जाओ।' सानुदेव ने कहा- 'महाराज ! ऐसी आज्ञा मत दो। मुझे दुःख होता है और महाराज का दर्शन व्यर्थ मानता हूँ । कुमार ने कहा--' - 'यदि तुम्हारी हठ है तो ऐसा ही हो ।' सानुदेव ने कहा - 'महाराज ! अनुगृहीत हूँ ।' कुमार ने कहा - 'यदि ऐसा है तो अपनी टोली के पास जाओ। यह घटना मत कहना, यहाँ मत आना।' अनन्तर 'जो महाराज आज्ञा दें' - ऐसा कहकर सानुदेव व्यापारियों की टोली में चला गया। कुछ ही देर में घुड़सवार आये । उन्होंने टोली के व्यापारियों से पूछा- 'अरे ! आप लोगों
१.
• ब्वं केणइ इहईक |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org