SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६२ अह बाल-मिअच्छीओ पेक्खंतीओ उसावई १९ । उप्फुल्ल- कोउहल्लाओ वाहरंति परप्परं ॥ २१ ॥ पुरिसो पुरिसो एसो इत्थिआ इत्थिआ इअं । एणाणं चिअ दंपच्चं दंपच्चं ति भणिज्जइ ॥२२॥ वओ - रूव-सहावेहिं विरुद्धाण वराण जो० । संगमो अम्मकाणं तं जीअंत-मलणं ण किं ॥ २३ ॥ अहीअ - काम - सत्थो वि तरट्टीसु असंधुओ । अकम्प - कुसलो" वेज्जो चिइच्छासुर व खंभइ ॥२४॥ अथ बालमृगाक्ष्यः प्रेक्षमाणा उषापतिम् । उत्फुल्लकौतूहला व्याहरन् परस्परम् ॥२१॥ पुरुषः पुरुषः एष स्त्री स्त्रीयम् । एनयोरेव दाम्पत्यं दाम्पत्यमिति भण्यते ॥२२॥ वयोरूपस्वभावैर्विरुद्धानां वराणां यः । संगमोऽस्मादृशीनां तज्जीवन्मरणं न किम् ॥२३॥ अधीतकामशास्त्रोऽपि विदग्धास्वसंस्तुतः । अकर्मकुशलो वैद्यश्चिकित्सास्विव स्तभ्नोति ॥ २४ ॥ (१९) उसापतिम्. (२२) चिकिच्चासु. Jain Education International (२०) वराणओ. For Private & Personal Use Only उसाणिरुद्धं (२१) अकम्मकुसळे. www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy