SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चउत्थो सग्गो तारिसीए चिएक्काए" त्थण उंभाण वेवहू | किं मं सहि धुणासि त्ति कोवं णाडिअ गोविओ ॥१७॥ णीसास-‍ -मारुआ घोलिरुत्तरिज्जा वि काअण । छादेइ अत्तणो भावं णिदंती दक्खिणाणिलं ॥ १८ ॥ सप्पिअं तं च दट्टण बुढाहिं" देवई -सुओ । रुप्पिणी णवोढाए संपत्तो सम्हरिज्जइ १७ ॥१९॥ णिज्झाअंतीहि तारिक्खं मज्झमाहिं विसंकिओ । र परिणअंतो सो पज्जुण्णो" पुव्वमाअदो ||२०|| तादृश्यैवैकया स्तनकुम्भयोर्वेपथुः । किं मां सखि धुनासीति कोपं नाटयित्वा गोपितः ||१७|| निःश्वासमारुताघूर्णनशीलोत्तरीयाऽपि काचन । च्छादयामासात्मनो भावं निन्दन्ती दक्षिणानिलम् ॥१८॥ सप्रियं तं च दृष्ट्वा वृद्धाभिर्देवकीसुतः । रुक्मिण्या नवोढया संप्राप्तः समस्मर्यत ॥ १९ ॥ निध्यायन्तीभिस्तादृक्षं मध्यमाभिर्विशङ्कितः । रतिं परिणयन् स प्रद्युम्नः पूर्वमागतः ॥ २०॥ (१५) चिएकाए. (१८) पज्जूणो. Jain Education International (१६) वुठ्ठाही वेवई. ६१ (१७) सप्पत्तो सम्मसिज्जइ. For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy