SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६० उसाणिरुद्धं गवक्ख-विवराहिंतो कडक्खा ताण णिग्गदा । पगम्मि कमलाहिंतो रेहंति भमरा विअ ॥१३॥ इमे उसाणिरुद्धाणं मुह-चंदेसु लग्गिआ । कलंक-लच्छि बझंति णिक्कलंकेसु वि प्फुडं ॥१४॥ अणिरुद्धेक्खिणी का वि णाअ-मम्मह-बाहिआ । अदिट्ठा वि सवत्तीए१२ तं कंटअ-हआअ सा३ ॥१५॥ तं सिणिद्धं पुलंतीए अण्णाए गंड-बुंबिणो । सही-सम्मद्दणोण्हेण णिण्हुआ१४ सेअ-बिंदुणो ॥१६॥ गवाक्षविवरेभ्यः कटाक्षास्तासां निर्गताः । प्रगे कमलेभ्यो रेजुर्धमरा इव ॥१३॥ इमे उषानिरुद्धयोर्मुखचन्द्रयोर्लग्नाः । कलङ्कलक्ष्मीमबध्नन् निष्कलङ्कयोरपि स्फुटम् ॥१४॥ अनिरुद्धक्षिणी काऽपि ज्ञातमन्मथबाधिता । अदृष्टाऽपि सपन्या तत्कण्टकहतया सा ॥१५॥ तं स्निग्धं प्रलोकयन्त्याऽन्यया गण्डचुम्बिनः ।। सखीसंमर्दनौष्ण्येन निहनुताः स्वेदबिन्दवः ॥१६।। (१०) विवराहीदो. (१३) तं कंडअहआ सा. (११) पडम्मि कमळाहीदो. (१२) विवसंतीए (१४) णि[अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy