SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चउत्थो सग्गो अंगअं कंकण-ट्ठाणे सरं काए वि बद्धिअं । गच्छंतीए ण तं णाअं फिडिअं पडिअं भुवि ॥९॥ कंचि कंठे णिबझंती पालंबं च कडीअडे । धावंती का वि णो वेइ सवत्तीणं विडंबणं ॥१०॥ पआण-प्पढिलं णीविं गण्हंती का वि पाणिणा । जण-संसम्मि तूरंती ण पट्टइ ण चिट्ठइ ॥११॥ इअ वाउल-चेट्टाओ बिंबोट्ठीओ कहंचण ।। मणि-हम्मिअ-पासाए आरुहंति समंतदो ॥१२॥ अङ्गदं कङ्कणस्थाने स्वयं कयाऽपि बद्धम् । गच्छन्त्या न तज्ज्ञातं भ्रष्टं पतितं भुवि ॥९॥ काञ्ची कण्ठे निबध्नती प्रालम्बं च कटीतटे । धावन्ती काऽपि नावैत् सपत्नीनां विडम्बनम् ॥१०॥ प्रयाणप्रशिथिलां नीवीं गृह्णन्ती काऽपि पाणिना । जनसंसदि त्वरमाणा न प्रातिष्ठत नातिष्ठत् ॥११॥ इति व्याकुलचेष्टा बिम्बोष्ठ्यः कथञ्चन । मणिहर्म्यप्रासादानारोहन् समन्ततः ॥१२॥ (७) कंढे. (८) णावेइ. (९) पआणप्पडितं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy