SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं आमुचिअ झणक्कारमेक्क-पादम्मि णेउरं । सुण्णेणावर-पाएण सिग्धं का वि पडिट्ठइ ॥५॥ तला-कोडि-ब्भमेणेक्का कंकणं पाअ-पंकए । आमोएउमसत्ता' णं णावआसं ति दूमए ॥६॥ महुच्छिद्रुण मिट्ठम्मि ओढे णद्वेण चेदसा । पिंडालत्तअ-भंतीए अंजणं का वि रंजइ ॥७॥ पसाहिआए गेण्हंती बलादो का वि ठाविआ । तीए कुंकुममालित्तं थणे बाहेण खालइ ॥८॥ आमोच्य झणत्कार्येकपादे नूपुरम् । शून्येनापरपादेन शीघ्रं काऽपि प्रातिष्ठत ॥५॥ तुलाकोटिभ्रमेणैका कङ्कणं पादपङ्कजे । आमोक्तुमशक्तैनन्नावकाशमित्यदूषयत् ॥६॥ मधूच्छिष्टेन मृष्ट ओष्ठे नष्टेन चेतसा । पिण्डालक्तकभ्रान्त्याऽञ्जनं काऽप्यरञ्जयत् ॥७॥ प्रसाधिकया गृह्यमाणा बलात् काऽपि स्थापिता । तया कुङ्कममालिप्तं स्तने बाष्पेणाक्षालयत् ॥८॥ ('.) आमोएअसमत्ता णं. (६) घेण्हती. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy