SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ चउत्थो सग्गो इत्थिआ - गुण - सामग्गी अच्छइलम्मि वल्हे । रत्ताए णिष्फलं चेव कंतारम्पि व कोमुई ॥ २५ ॥ असंतत्तेण संतत्तं ण लोहं जाउ रज्जइ । अवरत्ताणुरत्ताणं दंपच्चं कस्स रोअइ ॥ २६ ॥ मोर - 1 र- पक्ख- समं२४ पेम्मं मिहुणस्स विडंबणं । चास-च्छद सरिच्छं तु पत्थणिज्जतमं खु तं ॥२७॥ किं ण आणह जम्मस्स जुवाणं तं परं फलं । अभिण्णो भाव-बंधो जो दुक्खम्मि अ सुहम्मि अ ॥ २८ ॥ स्त्रीगुणसाम्यविदग्धे वल्लभे । रक्तायां निष्फलैव कान्तार इव कौमुदी ॥२५॥ असंतप्तेन संतप्तं न लोहं जातु रज्यति । अपरक्तानुरक्तयोर्दाम्पत्यं कस्मै रोचते ॥२६॥ मयूरपक्षसमं प्रेम मिथुनस्य विडम्बनम् । चाषच्छदसदृक्षं तु प्रार्थनीयतमं खलु तत् ॥२७॥ किं न जानीथ जन्मनो यूनोस्तत्परं फलम् । अभिन्नो भावबन्धो यो दुःखे च सुखे च ॥२८॥ (२३) अच्छउळ्ळम्मि. Jain Education International (२४) मोरपेखसमं. For Private & Personal Use Only ६३ www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy