SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४८ तह हि मह - महीधर - प्पमाणं तुवमधिगच्छ्अि मच्छराअ - वेसं । कुणसि २ घण-विसाण रुग्ग-वच्छं दणुअ-भडं करि तक्खरं तईए ॥ २९ ॥ कलिअ कुलिस-रिट्टि पिट्ठ कमढअणुं कमलच्छ - कच्छ-ट्टिं । तह गहिरिम- दुद्ध-सिंधु - खुद्धं मणसिअ - सुंदर मंदरं धरेसि ॥ ३०॥ असणि ३४ - सअल-बीअ - रूढ - दाढंकुर - परिपाडिअ - देच्च३५ - वच्छ-सेलं । धरणि- तु वराह रूवं पडिभअ-विम्हअकारि सम्हरामो ॥३१॥ ह- खुडिअ - सुरारि-गत्त-रत्त-च्छुरण- कडार - सडा - जडाल - वत्तं । तुह णरहरि - विग्गहं महंतं कह कहइस्समकुंठकंठ - णाअं ॥३२॥ तथा हि महामहीधरप्रमाणं त्वमधिगम्य मत्स्यराजवेषम् । अकरोर्घनविषाणरुग्णवक्षसं दनुजभटं किल तस्करं त्रय्याः ॥२९॥ कलयित्वा कुलिशनिष्ठुरास्थिपृष्ठां कमठतनुं कमलाक्ष कच्छनिष्ठाम् । तथा गम्भीरिमदुग्धसिन्धुक्षुब्धं मनसिजसुन्दर मन्दरमधारयः ॥ ३०॥ अशनिशकलबीजरू ढदंष्ट्राङ्करपरिपाटितदैत्यवक्षः शैलम् । धरणिधर तव वराहरूपं प्रतिभयविस्मयकारि संस्मरामः ||३१|| नखत्रुटितसुरारिगात्ररक्तच्छुरणकडारसयजयलवक्त्रम् । तव नरहरिविग्रहं महान्तं कथं कथयिष्याम्यकुण्ठकण्ठनादम् ||३२|| (३१) मज्झराअ. (३४) Also अअणि. (३७) सटा. उसाणिरुद्धं Jain Education International (३२) घुणसि. (३५) Also देच्छ. (३८) Also कुंढकंढणाअम्. For Private & Personal Use Only (३) सीधु. (३६) धरणिहर www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy