SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ तिओ सग्गो ४७ पसिअ पदुम-णाह दीण-लोए तुवमसि कारुणिओ मुणीहि गीओ। कह किल विहलं बलिस्स पुत्तं रण-जिअमज्ज वि णाणुकंपसे हो ॥२५॥ तुइ थुइ-वअणादिवुत्त-धामे तिगुण-कहा-बहु-दूर-सण्णिहाणे । महुमह कदमेहि अक्खरेहि थविअ पसत्ति-गुणं कुणम्ह अम्हे ॥२६॥ कह तुह महिमा मुणिज्जणिज्जो मुणि-वुसहेहि वि दिव्व-दसणेहिं । ण हि वअण-मणाण गोअरो सो उवणिसअक्खर-तप्परिज्ज-भूमी ॥२७॥ तुह उण अवदार-कीडिदाई रज-तम-सत्त-गुणे समासिदाइं । णिअ-कअ-भुवणावण-क्खमाइं मुरहर कस्स ण विम्हअं कुणंति ॥२८॥ प्रसीद पद्मनाभ दीनलोके त्वमसि कारुणिको मुनिभिर्गीतः । कथं किल विह्वलं बलेः पुत्रं रणजितमद्यापि नानुकम्पसे भोः ॥२५॥ त्वयि स्तुतिवचनातिवृत्तधाम्नि त्रिगुणकथापथदूरसंनिधाने । मधुमथन कतमैरक्षरैः स्तुत्वा प्रसत्तिगुणं कुर्मो वयम् ॥२६॥ कथं तव महिमा ज्ञातव्यो मुनिवृषभैरपि दिव्यदर्शनैः । न हि वचनमनसोर्गोचरः स उपनिषदक्षरतात्पर्यभूमिः ॥२७॥ तव पुनरवतारक्रीडितानि रजस्तमः सत्त्वगुणान् समाश्रितानि । निजकृतभुवनावनक्षमाणि मुरहर कस्य न विस्मयं कुर्वन्ति ॥२८॥ (३०) दिणिज्जणिज्जो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy