SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तिओ सग्गो ४३ सुण पुण वुस-लंछणस्स' संझा-णडण-महम्मि महं मिअंग-वाए । अदिसअ-कुसलेहि एहि दोहिं दुलहतमोर वि हि लंभिओ पसादो ॥९॥ णिअ-पअ-फिडिआ कआ इमेहिं बल-महण-प्पमुहा णिलिंप-जोहा । अवणिसुर-महेसु हव्व-भाअं भअ-विअला हि अविग्गहा भुणंति ॥१०॥ ण हु विसुमरिअं मए तुए जं मह जण वअ-लंघणेण मंदं । अलिअ-बडु-छलेण१३ वंचिऊण तिहुवणमाहरिअं ण१४ किं तहिंतो ॥११॥ उइदमुइदमज्ज दिट्ठिआ मे भुअ-वण-मज्झ-पहं सुहं पविटुं । जुहि विजिअ तुमं वसे करिस्सं तुरिअमहं भुवणाइ चोद्दसावि ॥१२॥ शृणु पुनर्वृषलाञ्छनस्य सन्ध्यानटनमहे मम मृदङ्गवादे । अतिशयकुशलैरेभिर्दोभिर्दुर्लभतमोऽपि हि लब्धः प्रसादः ॥९॥ निजपदभ्रष्टाः कृता अमीभिर्बलमथनप्रमुखा निलिम्पयोधाः । अवनिसुरमखेषु हव्यभागं भयविह्वला ह्यविग्रहा भुञ्जते ॥१०॥ न खलु विस्मृतं मया त्वया यन्मम जनकं वयोलङ्कनेन मन्दम् । अलीकबटुच्छलेन वञ्चयित्वा त्रिभुवनमाहृतं न किं तस्मात् ॥११॥ उचितमुचितमद्य दिष्ट्या मे भुजवनमध्यपथं सुखं प्रविष्टम् । युधि विजित्य त्वां वशे करिष्ये त्वरितमहं भुवनानि चतुर्दशापि ॥१२॥ (१२) दुळपतमो. (१३) वडुझळेण. (११) ळंझणस्स. (१४) णहीतहीतो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy