SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं पडिभणइ णमिदिरा-सहाओ दणु-सुअ जुज्जइ दे उवक्कमो ऽअं । जइ तुह भुअ-काणणस्स भंगो ण हि तह काहिसि दे जहाहिलासो ॥१३॥ तुअरसि मअतिण्हिअण्णवण्णो-१५ विहरण-सोक्खमिदो तदो ऽहिगंतुं । अवि अ गअणपुष्फ-मालिआर्हि सुरहितमाहि विभूसिउं६ च केसा ॥१४॥ किमिह विहल-जंपिएण कज्जं पअडअ तं भुअदंड-चंडिमाणं । तिहुवण-रण-सूर-वीर-गव्वं खवअसि जेण खणेण दाणविंद८ ॥१५॥ णवरि अ सर-पूरिअंतरिक्खं रह-बलणुच्चल रेणु-दुण्णिरिक्खं । महुरिवु-बलिणंदणाण९ रुक्खं जणइ रणं पुरमाहिणो समक्खं ॥१६॥ प्रत्यभणदेनमिन्दिरासहायो दनुसुत युज्यते त उपक्रमोऽयम् । यदि तव भुजकाननस्य भङ्गो न हि तथा करिष्यसि ते यथाऽभिलाषः ॥१३॥ त्वरसे मृगतृष्णिकार्णवार्णोविहरणसौख्यमितस्ततोऽधिगन्तुम् । अपि च गगनपुष्पमालिकाभिः सुरभितमाभिर्विभूषयितुं च केशान् ॥१४॥ किमिह विफलजल्पितेन कार्यं प्रकटय तं भुजदण्डचण्डिमानम् । त्रिभुवनरणशूर वीर गर्वं क्षपयसि येन क्षणेन दानवेन्द्र ॥१५॥ अनन्तरं शरपूरितान्तरिक्षं रथचरणोच्चलद्रेणुदुर्निरीक्षम् । मधुरिपुबलिनन्दनयो रूक्षमजायत रणं पुरमाथिनः समक्षम् ॥१६॥ (१७) जप्पिआण. (१५) मअतिण्णि. (१८) दाणवीओ. (१६) विभूसितुं. (१९) बळिणंदणो ण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy