________________
४२
उसाणिरुद्धं
अहिअमुहअ-पास-भासमाण-प्फुड-परिचंचल-चामरावहूओ । • तड-जुअल-विरूढ-कास-गुच्छो विअ लसए जमुणा-जल-प्पवाहो ॥५॥
कर-कमल-मलिज्जमाण -बाणासण-गुणमत्तपहं णिरिक्खमाणं । फड-पडिघ-पिसंग-णेत्त-कोणं महमहमिक्खइ तक्खणं स बाणो ॥६॥
तुरिअमहिगओ भणाइ सो णं किमिह पअब्भसि गोइआ-तणूअ । मुणसु ण णरओ ऽम्हि ण म्हि कंसो अहके बलि-णंदणो स बाणो ॥७॥
तिअसउर-विअड्डिआ-कआकड्डण-घणसोहग-लंभ-जंभिआणं । धणु-गुण-किण-गंठि-कक्कसाणं सुणुहि कहं ण भुआण मे पहावं ॥८॥
.
अधिकमुभयपार्श्वभासमानस्फुटपरिचञ्चलचामरावधूतः । तटयुगलविरूढंकाशगुच्छ इवालसद्यमुनाजलप्रवाहः ॥५॥
.
करकमलमृद्यमानबाणासनगुणमात्मपथं निरीक्षमाणम् । स्फुटप्रतिघपिशङ्गनेत्रकोणं मधुमथनमैक्षत तत्क्षणं स बाणः ॥६॥
त्वरितमभिगतोऽभणत् स एनं किमिह प्रगल्भसे गोपिकातनूज । जानीहि न नरकोऽस्मि नास्मि कंसोऽथाहं बलिनन्दनः स बाणः ॥७॥
त्रिदशपुरविदग्धस्त्रीकचाकर्षणघनसौभगलाभजृम्भितानाम् । .. धनुर्गुणकिणग्रन्थिकर्कशानां शृणोषि कथं न भुजानां मे प्रतापम् ॥८॥
(६) अहिअमुवह (९) विअठ्ठिआ.
(७) मणिज्जमाण. (१०) घुणणुणकिणगठ्ठितंकसाणं.
(८) गुणमु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org