SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४२ उसाणिरुद्धं अहिअमुहअ-पास-भासमाण-प्फुड-परिचंचल-चामरावहूओ । • तड-जुअल-विरूढ-कास-गुच्छो विअ लसए जमुणा-जल-प्पवाहो ॥५॥ कर-कमल-मलिज्जमाण -बाणासण-गुणमत्तपहं णिरिक्खमाणं । फड-पडिघ-पिसंग-णेत्त-कोणं महमहमिक्खइ तक्खणं स बाणो ॥६॥ तुरिअमहिगओ भणाइ सो णं किमिह पअब्भसि गोइआ-तणूअ । मुणसु ण णरओ ऽम्हि ण म्हि कंसो अहके बलि-णंदणो स बाणो ॥७॥ तिअसउर-विअड्डिआ-कआकड्डण-घणसोहग-लंभ-जंभिआणं । धणु-गुण-किण-गंठि-कक्कसाणं सुणुहि कहं ण भुआण मे पहावं ॥८॥ . अधिकमुभयपार्श्वभासमानस्फुटपरिचञ्चलचामरावधूतः । तटयुगलविरूढंकाशगुच्छ इवालसद्यमुनाजलप्रवाहः ॥५॥ . करकमलमृद्यमानबाणासनगुणमात्मपथं निरीक्षमाणम् । स्फुटप्रतिघपिशङ्गनेत्रकोणं मधुमथनमैक्षत तत्क्षणं स बाणः ॥६॥ त्वरितमभिगतोऽभणत् स एनं किमिह प्रगल्भसे गोपिकातनूज । जानीहि न नरकोऽस्मि नास्मि कंसोऽथाहं बलिनन्दनः स बाणः ॥७॥ त्रिदशपुरविदग्धस्त्रीकचाकर्षणघनसौभगलाभजृम्भितानाम् । .. धनुर्गुणकिणग्रन्थिकर्कशानां शृणोषि कथं न भुजानां मे प्रतापम् ॥८॥ (६) अहिअमुवह (९) विअठ्ठिआ. (७) मणिज्जमाण. (१०) घुणणुणकिणगठ्ठितंकसाणं. (८) गुणमु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy