________________
३८
मसार - मणि- सामलं महुर-हास - जोण्हा- झरीपरीअ - मुह-चंदमं विपुल दीह - णेत्तुप्पलं । उर-प्फुरिअ-कोत्थुहं मणि-किरीड कंति-च्छडाकडाह - परिमंडिअं पणमिमो सरीरं तुमे ॥ ६८ ॥
-
वअ - सुंदरी - घण-थणंक-कुंकुमप्फुसणा- पिसंग- वणमाल - भारिणो ।
तुह देवई - सुअ सु-अम्म- णिम्मली-कअजम्म- जम्मि-मण-वासिणो णमो ॥६९॥
इअ थुओ मअण- रिवु-ज्जरेण सो पसण्णदं समहिगओ जणद्दणो । रद - पहा - विसद- सुहोल्लिअक्खरं मउ- म्हिओ भणइ गिरं सगोरवं ॥७०॥
मसारमणिश्यामलं मधुरहासज्योत्स्नाझरीपरीतमुखचन्द्रमसं विपुलदीर्घनेत्रोत्पलम् । उरः स्फुरितकौस्तुभं मणिकिरीटकान्तिच्छटाकयहपरिमण्डितं प्रणमामः शरीरं तव || ||६८||
उसाणिरुद्धं
व्रजसुंदरीघनस्तनाङ्ककुङ्कममार्जनापिशङ्गवनमालभारिणे ।
तुभ्यं देवकीसुत सुकर्मनिर्मलीकृतजन्मजन्मिमनोवासिने नमः ॥६९॥
Jain Education International
इति स्तुतो मदनरिपुज्वरेण स प्रसन्नतां समाधिगतो जनार्दनः । रदप्रभाविशदसुधाद्रिताक्षरां मृदस्मितो बभाण गिरं सगौरवम् ॥७०॥
For Private & Personal Use Only
www.jainelibrary.org