________________
बीओ सग्गो
अम्हो बम्हण अम्हकेरअ - जरादो णुं महंतो भवं तासं मुंचड पंचबाण - रिवुणो णिम्माण - मम्मो तुवं । ताणो माणण - पत्त - मत्त - सुहिओ जादो सि पीदो म्हि दे सिज्झं तुज्झ तिसीस संपइ सुहं गच्छेहि सच्छंददो ॥ ७१ ॥
तुइदो भूदाणं मह तुह अ संभासणमिणं म्हताण बाहा ण हु तिहुवणे होहि दिढं । पसादो णो कामं दुहइ महई लुंपइ रुअं जहाकामं धीमं तिसिर विसरेहि प्पडिदिसं ॥७२॥
हो ब्राह्मण अस्मदीयज्वरान्नूनं महान् भवान् त्रासं मुञ्चतु पञ्चबाणरिपोर्निर्माणमहो त्वम् । तस्मान्नो माननपात्रमात्मसुहृज्जातोऽसि प्रीतोऽस्मि ते सिद्धं तव त्रिशीर्ष संप्रति सुखं गच्छ स्वच्छन्दतः ॥७१॥
त्वत्तो भूतानां मम तव च संभाषणमिदं स्मरतां बाधा न खलु त्रिभुवने भविष्यति दृढम् । प्रसादो नः कामं दोग्धि महतीं लुम्पति रुजं यथाकामं धीमन् त्रिशिरो विसर प्रतिदिशम् ॥७२॥
Jain Education International
For Private & Personal Use Only
३९
www.jainelibrary.org