________________
बीओ सग्गो
३७
अगुण-प्पइदिस्स मण्णिमो भअवं तुज्झ गुणाणुरोहणं । पवणस्स सुअंधिउण्हदादि व संकामिअमीस केवलं ॥६४॥ इह ठावर-जंगमप्पए सअले वत्थुणि वित्थरिज्जए । भवदो च्चिअ चेअणत्तणं अअ तेलंव तिलम्मि सव्वदो ॥६५॥ तुइ संणिहिदम्मि पेक्खए विविहं णच्चइ णच्चई व सा । सअलत्थ-विअक्क-कारिणी तुह माआ तह णाम दुग्गहा ॥६६॥ सअल भुवणरक्खा दिक्खिआणं भुआणं भुअअ वइ णिहाणं संख चक्कंकिआणं । तुह कअ-रिवु-लच्छी-बुंद-बंदिग्गहाण जिणइ विणअ-पावारण्ण-दावो पदावो ॥६७॥
अगुणप्रकृतेर्मन्यामहे भगवन् तव गुणानुरोधनम् । पवनस्य सुगन्धितोष्णतादीव सांक्रामिकमीश केवलम् ॥६४।।
इह स्थावरजङ्गमात्मके सकले वस्तुनि विस्तीर्यते । भवत एव चैतन्यमज तैलमिव तिले सर्वतः ॥६५॥
त्वयि संनिहिते प्रेक्षके विविधं नृत्यति नर्तकीव सा । सकलार्थवितर्ककारिणी तव माया तथा नाम दुर्ग्रहा ॥६६॥
सकलभुवनरक्षादीक्षितानां भुजानां भुजगपतिनिभानां शङ्खचक्राङ्कि तानाम् । तव कृतरिपुलक्ष्मीवृन्दबन्दिग्रहाणां जयति विनतपापारण्यदावः प्रतापः ॥६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org