________________
उसाणिरुद्धं
जुहि वेण्हु-जरेण खंडिओ पहरंतेण किराणुर्हिडिओ । तिसिरो विवलाइ मेइणी-णह-पाआल-तलेसु वेविरो ॥६०॥
अमुण च्चिअ रुद्द-सिट्ठिणा भअ-घोलंत-सबाह-दिट्ठिणा । चलणंबुअमल्लिएण सो थविदो संत-मएण माहवो ॥६१॥
अभअं विहुरस्स देहि मे भअवं तुज्झ जराहिं माहव । अविवेअ-समुद्द-मज्जिओ अहके होमि खु णेण णिज्जिओ ॥६२॥
विदिओ सि मए सणाअणो जअ-सिट्ठि-ट्ठिइ-णास-कारओ । सिदिअंठ-विरिंचि-वासव-प्पमुहाणं वि तुवं सि कालणं ॥६३॥
युधि विष्णुज्वरेण खण्डितः प्रहरता किलानुहिण्डितः । त्रिशिरा विपलायते मेदिनीनभःपातालतलेषु वेपनशीलः ॥६॥
अमुनैव रुद्रसृष्टिना भयघूर्णमानसबाष्पदृष्टिना । चरणाम्बुजमाश्रितेन स स्तुतः शान्तमदेन माधवः ॥६॥
अभयं विधुराय देहि मे भगवन् तव ज्वरात् माधव । अविवेकसमुद्रमग्नोऽहं भवामि खल्वनेन निर्जितः ॥६२॥
विदितोऽसि मया सनातनो जगत्सृष्टिस्थितिनाशकारकः । शितिकण्ठविरिञ्चवासवप्रमुखाणामपि त्वमसि कारणम् ॥६३||
Jain Education International
For Private & Personal Use Only
- www.jainelibrary.org