________________
बीओ सग्गो
उव मज्झ णिबज्झ-मच्छरं" भुअ-सोंडीरमिणं रणंगणे । अवि होसि तिसीसओ तुवं समसीसं ण लहेसि णं मए ॥ ५६ ॥
तिसिरेण अ किं पि जंपिअं" सुण हो कालहरस्स जं पिअं । इह तं घडआमि संपअं असुरो जेण लहेज्ज संप५९ ॥५७॥
तह संकर- किंकरं पि मं बलवंतं जल जेउमिच्छइ । इह ता मिहिरंसु - संचअं तिमिरोहो परिहोउमीहइ ॥ ५८ ॥
अह ताण रणं तलातलि क्खुहिअ क्खोणि-हं णहा- हि । चलणा - चलणि हुमा दुमि प्फुड-णाअं जणिअं सिला - सिलि ॥५९॥
पश्य मम निबद्धमत्सरं भुजशौर्यमिदं रणाङ्गणे ।
अपि भवसि त्रिशीर्षस्त्वं समशीर्षं न लभसे नूनं मया ॥५६॥
त्रिशिरसा च किमपि जल्पितं शृणु भोः कालहरस्य यत्प्रियम् । इह तद्धयामि साम्प्रतमसुरो येन लभेत संपदम् ॥५७॥
तथा शङ्करकिङ्करमपि मां बलवन्तं जड जेतुमिच्छसि । इह तर्हि मिहिरांशुसंचयं तिमिरौघः परिभवितुमीहते ॥५८॥
अथ तयोः रणं तलातलि क्षुभितक्षोणिनभो नखानखि । चरणाचरणि द्रुमाद्रुमि स्फुटनादं जातं शिलाशिलि ॥५९॥
(५७) णिवज्झमज्झरं. (६०) परिहोतुमीहइ.
Jain Education International
३५
(५८) कीवि जप्पिअम्. (५९) सप्पअम्.
For Private & Personal Use Only
www.jainelibrary.org