SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ बीओ सग्गो उव मज्झ णिबज्झ-मच्छरं" भुअ-सोंडीरमिणं रणंगणे । अवि होसि तिसीसओ तुवं समसीसं ण लहेसि णं मए ॥ ५६ ॥ तिसिरेण अ किं पि जंपिअं" सुण हो कालहरस्स जं पिअं । इह तं घडआमि संपअं असुरो जेण लहेज्ज संप५९ ॥५७॥ तह संकर- किंकरं पि मं बलवंतं जल जेउमिच्छइ । इह ता मिहिरंसु - संचअं तिमिरोहो परिहोउमीहइ ॥ ५८ ॥ अह ताण रणं तलातलि क्खुहिअ क्खोणि-हं णहा- हि । चलणा - चलणि हुमा दुमि प्फुड-णाअं जणिअं सिला - सिलि ॥५९॥ पश्य मम निबद्धमत्सरं भुजशौर्यमिदं रणाङ्गणे । अपि भवसि त्रिशीर्षस्त्वं समशीर्षं न लभसे नूनं मया ॥५६॥ त्रिशिरसा च किमपि जल्पितं शृणु भोः कालहरस्य यत्प्रियम् । इह तद्धयामि साम्प्रतमसुरो येन लभेत संपदम् ॥५७॥ तथा शङ्करकिङ्करमपि मां बलवन्तं जड जेतुमिच्छसि । इह तर्हि मिहिरांशुसंचयं तिमिरौघः परिभवितुमीहते ॥५८॥ अथ तयोः रणं तलातलि क्षुभितक्षोणिनभो नखानखि । चरणाचरणि द्रुमाद्रुमि स्फुटनादं जातं शिलाशिलि ॥५९॥ (५७) णिवज्झमज्झरं. (६०) परिहोतुमीहइ. Jain Education International ३५ (५८) कीवि जप्पिअम्. (५९) सप्पअम्. For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy