________________
३४
उसाणिरुद्धं
अह धुज्जडिणा-१ विसज्जिओ विअडुत्ताल-भअंकराकई । तिसिरो कडु-घग्घर-स्सरो जुवरो को वि भमेइ५२ सव्वदो ॥५२॥
जदु-वीर-बलाई सो भिसं परिमुच्छावइ मच्छरी जदा । हरिणा वि तदा विणिम्मिओ बलवंतो जुवरो चउब्भुओ ॥५३॥
तिसिरं स भणाइ वेण्हवो तुमए हो असमिक्ख-आरिणा । सलहेण व पावए खओ सुलहो होहिइ संप मइ५३ ॥५४॥ जुवर-प्पसरं तिइच्छिउँ५४ जुवरो एव्व भवेज्ज वेज्जओ । लगिअं५ चलणम्मि कंटअं ण समुक्खाणइ कंटएण५६ किं
॥५५॥
अथ धूर्जटिना विसृष्टो विकलोत्तालभयङ्कराकृतिः । त्रिशिराः कटुघर्घरस्वरो ज्वरः कोऽपि बभ्राम सर्वतः ॥५२॥
यदुवीरबलानि स भृशं पर्यमूर्च्छयत् मत्सरी यदा । हरिणाऽपि तदा विनिर्मितो बलवान् ज्वरश्चतुर्भुजः ॥५३॥
त्रिशिरसं स बभाण वैष्णवस्त्वया भो असमीक्ष्यकारिणा । शलभेनेव पावके क्षयः सुलभो भविष्यति सांप्रतं मयि ॥५४॥
ज्वरप्रसरं चिकित्सितुं ज्वर एव भवेद्वैद्यः । लग्नं चरणे कण्टकं न समुत्खनति कण्टकेन किम् ॥५५॥
-
(५१) धुज्जटिणा. (५४) तिइच्चइ.
(५२) भवेइ. (५५) गळिअं.
(५३) सय्यअभ्भइ. (५६) तंडएण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org