SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ बीओ सग्गो दणुअस्स भुएसु सोरिणा तइ जो जो लुअ-कम्मुओ४ कओ । स स गेण्हइ चक्क-तोमर-च्छुरिआ-सत्ति-गआसि-मुग्गरे ॥४८॥ खुहिओ स उ जाई जाई तो समरे घेप्पइ ५ दप्प-बंहिओ । परिखंडइ ताई ताई हि महुवेरी लहु आउहाइं४६ सो ॥४९॥ णिसिअस्थ-खओ णिराउहो गलिअस्सोज्झर-चच्चिअंगओ । घण-धाउमओ४७ व्व पव्वओ विहलो८ जाअइ बाण-दाणवो ॥५०॥ जणणी किर तस्स कोट्टवी दुअमाअच्छि९ मज्झए ठिआ । अह णंदसुओ णिवत्तिओ तइ बाणो वि घरं० विगाहइ ॥५१॥ दनुजस्य भुजेषु शौरिणा तदा यो यो लूनकार्मुकः कृतः । स स जग्राह चक्रतोमरच्छुरिकाशक्तिगदासिमुद्गरान् ॥४८॥ क्षुभितः स तु यानि यानि ततः समरे जग्राह दर्पबृंहितः । पर्यखण्डयत्तानि तानि हि मधुवैरी लघु आयुधानि सः ॥४९॥ निशितास्त्रक्षत: निरायुधो गलितास्रनिर्झरचर्चिताङ्गकः । घनधातुमय इव पर्वतो विह्वलोऽजायत बाणदानवः ॥५०॥ जननी किल तस्य कोट्टवी द्रुतमागत्य मध्ये स्थिता । अथ नन्दसुतो निवृत्तस्तदा बाणोऽपि गृहं व्यगाहत ॥५१॥ (४४) जोजुककम्मुओ. (४७) धातुमओ. (५०) खरं. (४५) खेप्पइ. (४८) विअळो. (४६) आउआइ. (४९) मच्छए. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy