SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं रणदो खण-मोह-मीलिए ससि-लेहाभरणे४१ णिवट्टिए । विमुहे वि अ सम्मुहे लहु प्पमहाणं णिवहो पलाअइ ॥४४॥ पबलो बलभद्द-केसरी हल-दाढा २-कुलिसेण तक्खणं । मअ-भामिर-चित्तमुद्धअं जुहि कुंभंड-गअं-विदारइ ॥४५॥ अह रोस-कसाइदेक्खणो णिबिडाकड्डिअ-णेक-कम्मुको । अहिधावइ देवई-सुअं तुअरंतो तइ बाण-दाणवो ॥४६॥ जुहि से भुअ-काणण-ट्ठिए दिढमोव्वीलइआहि वेढिए । धणु-ताल-दुमे रमावई तरसा खंडइ कंड-रासिहि ॥४७॥ रणतः क्षणमोहमीलिते शशिलेखाभरणे निवृत्ते । विमुखेऽपि च षण्मुखे लघु प्रमथानां निवहः पलायत ॥४४॥ प्रबलो बलभद्रकेसरी हलदंष्ट्राकुलिशेन तत्क्षणम् । मदभ्रमणशीलचित्तमुद्धतं युधि कुम्भाण्डगजं व्यदारयत् ॥४५॥ अथ रोषकषायितेक्षणो निबिडाकृष्टनैककार्मुकः । अभ्यधावद्देवकीसुतं त्वरमाणस्तदा बाणदानवः ॥४६॥ युधि अस्य भुजकाननस्थितान् दृढमौर्वीलतिकाभिर्वेष्टितान् । धनुस्तालगुमान् रमापतिस्तरसाऽखण्डयत् काण्डराशिभिः ॥४७॥ (४१) लोहावरणे. (४२) हळदाडा. (४३) जहि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy