SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ बीओ सग्गो कसणुल्लिअ-पावआसुअ-"फुड- णितुज्जलिआ वि पावआ । परमेसर - मोलि- णिण्णआ जल- णिव्वाण सिहा मुहा ठिआ ॥४०॥ अह संभु- विसिद्ध-तामसासुअ-संभूद-तमधआरिअं । भुवणं बलिअं पआसिअं हरि-चक्कस्स समग्ग - रोइणा ॥ ४१ ॥ ९ हरि - पेरिअ - वारुणत्थअ- प्पलअंभोहर-गब्भ- णिस्सिदे । लहु सोसइ थोर-सीअरे सिव- फालक्खि- पुडासुसुक्खणी ॥४२॥ सुभाण वि विड्डिरिल्लए समरे णारअ - - कोड्डु-वड्ढणे । अह खिप्पड़ णिप्पडिक्विअं कुविदो मोहणमत्थमच्चुदो ॥४३॥ कृष्णप्रेरितपावकाशुगस्फुटनिर्यदुज्ज्वलिता अपि पावकाः । परमेश्वरमौलिनिम्नगाजलनिर्वाणशिखा मुधा स्थिताः ||४०|| अथ शंभुविसृष्टतामसाशुगसंभूततमोन्धकारितम् । भुवनं बलवत्प्रकाशितं हरिचक्रस्य समग्ररोचिषा ॥ ४१ ॥ हरिप्रेरितवारुणास्त्रजप्रलयाम्भोधरगर्भनिः सुतान् । लघ्वशोषयत् स्थूलशीकरान् शिवफालाक्षिपुयशुशुक्षणिः || ४२ ॥ सुभटानामपि भयंकरे समरे नारदकौतूहलवर्धने । अथाक्षिपन्निष्प्रतिक्रियं कुपितो मोहनमस्त्रमच्युतः ॥४३॥ (३८) पाअवासुअप्फुडईतुंजळिआ. Jain Education International (३९) भंगणिस्सिदे. For Private & Personal Use Only ३१ (४०) दोरसीरए. www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy