SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं मधु-केडह-सोणिद-च्छडा-महु-कुक्खी -भरिणो सिलीमुहे । गुण-संगद-संग-संहिदो महुवेरी वि समुक्खिवेइ सो ॥३६॥ अह ताण विमाण-संठिअ-त्तिअसाहीस-सिरो-सिलाहिओ । समरो समरोस-विक्किआ-भर-दुप्पेच्छ-मुहाण वट्टइ ॥३७॥ हरि-सिट्ठ-समीरणत्थदो पसरंता परिधूअ-पाअवा । समुहावडिआ"समीरणा हर-भूसा-भुअएहि भक्खिदा ॥३८॥ हर-पंखिअ-पण्णअत्थदो३६ विस-फक्कार-पलित्त-पावआ । पसिदा बहुणो वि पण्णआ सहसा विण्हु-रहेण वंफिआ७ ॥३९॥ मधुकैटभशोणितच्छटामधुकुक्षिभरीन् शिलीमुखान् । गुणसंगतशाङ्गसंहितान् मधुवैरी अपि समुदक्षिपत् सः ॥३६॥ अथ तयोर्विमानसंस्थितत्रिदशाधीशशिरःश्लाघितः । समरः समरोषविक्रियाभरदुष्प्रेक्षमुखयोरवर्तत ॥३७॥ हरिसृष्टसमीरणास्त्रतः प्रसरन्तः परिधूतपादपाः । संमुखापतिताः समीरणा हरभूषाभुजगैक्षिताः ॥३८॥ हरपुङितपन्नगास्त्रतो विषफूत्कारप्रदीप्तपावकाः । प्रसृता बहवोऽपि पन्नगाः सहसा विष्णुरथेन चर्विताः ॥३९॥ (३५) समुहोपडिआ (३६) अरफुक्किअपण्णअत्तदो. (३४) गुणसंगत. (३७) वभ्भिआ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy