________________
बीओ सग्गो
२९
अह संबर-मम्म-भेदिहिं जलण-ज्जाल-फुलिंग-वाहिहिं । णिसिदेहि सिलीमुहेहि तं गुहमाविद्धइ रुप्पिणी-सुओ ॥३२॥
धणु-पंचसदी-विमुंचिद-प्पसरंतत्थ-विहत्थिआहिओ३२ । सुवअं चिअ बाण-दाणवो जुउहाणेण घडेइ३३ संगरे ॥३३॥
विविहा जुउहाण-साअआ जुहि बाणासुर-बाण-संहइं । अइरेण कुणंति णिप्पहं रवि-मोहा विअ तारआवलिं ॥३४॥
अह सो परमेसरो सरे तिवुरंतेउर-वेहवीअरे । विसजेइ पिणाअ-संहिदे अभिगंतूण सअं जणदणं ॥३५॥
अथ शम्बरमर्मभेदिभिर्खलनज्वालस्फुलिङ्गवाहिभिः । निशितैः शिलीमुखैस्तं गुहमाविध्यद्रुक्मिणीसुतः ॥३२॥
धनुष्पञ्चशतीविमुक्तप्रसरदस्त्रविहस्तिताहितः । स्वयमेव बाणदानवो युयुधानेन जघटे संगरे ॥३३॥
विविधा युयुधानसायका युधि बाणासुरबाणसंहतिम् । अचिरेण कुर्वन्निष्प्रभां रविमयूखा इव तारकावलिम् ॥३४॥
अथ स परमेश्वरः शस्त्रिपुरान्तःपुरवैधवीकरान् । विससर्ज पिनाकसंहितान् अभिगम्य स्वयं जनार्दनम् ॥३५॥
(३२) विहंअहीओ.
(३३) जुयुहाणेण घटेइ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org