SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ बीओ सग्गो २९ अह संबर-मम्म-भेदिहिं जलण-ज्जाल-फुलिंग-वाहिहिं । णिसिदेहि सिलीमुहेहि तं गुहमाविद्धइ रुप्पिणी-सुओ ॥३२॥ धणु-पंचसदी-विमुंचिद-प्पसरंतत्थ-विहत्थिआहिओ३२ । सुवअं चिअ बाण-दाणवो जुउहाणेण घडेइ३३ संगरे ॥३३॥ विविहा जुउहाण-साअआ जुहि बाणासुर-बाण-संहइं । अइरेण कुणंति णिप्पहं रवि-मोहा विअ तारआवलिं ॥३४॥ अह सो परमेसरो सरे तिवुरंतेउर-वेहवीअरे । विसजेइ पिणाअ-संहिदे अभिगंतूण सअं जणदणं ॥३५॥ अथ शम्बरमर्मभेदिभिर्खलनज्वालस्फुलिङ्गवाहिभिः । निशितैः शिलीमुखैस्तं गुहमाविध्यद्रुक्मिणीसुतः ॥३२॥ धनुष्पञ्चशतीविमुक्तप्रसरदस्त्रविहस्तिताहितः । स्वयमेव बाणदानवो युयुधानेन जघटे संगरे ॥३३॥ विविधा युयुधानसायका युधि बाणासुरबाणसंहतिम् । अचिरेण कुर्वन्निष्प्रभां रविमयूखा इव तारकावलिम् ॥३४॥ अथ स परमेश्वरः शस्त्रिपुरान्तःपुरवैधवीकरान् । विससर्ज पिनाकसंहितान् अभिगम्य स्वयं जनार्दनम् ॥३५॥ (३२) विहंअहीओ. (३३) जुयुहाणेण घटेइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy