SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ उसाणिरुद्धं कर-गण्हिअ-सत्तिणा गणा परिरुट्ठा सिहि-पिट्ठ-वासिणा । सहिआ सरजम्मणा खणा रण-सज्जा पअलिज्ज गव्विआ ॥२८॥ अह दे जदु-सेण्ण-साअरं तुरउत्तुंग-तरंग-संकुलं । बल-माहव-गाह-भीसणं गहिरं तं पविसंति णिब्भआ ॥२९॥ वलई-किअ-चंड-कम्मुका अह पज्जुण्ण-सिहंडिर-वाहणा । सर-दुद्दिण-णिण्हुअंबरं परिहोदूण रणं कुणंति दे ॥३०॥ विसिहा वि सिहावलुक्कड-प्फुड-पक्खाणिल-तक्खणुद्धआ३१ । विमुहा विमुहा हआ अ तं ण विसाहं पविसंति वेरिणो ॥३१॥ करगृहीतशक्तिना गणाः परिरुष्टा शिखिपृष्ठवासिना । सहिताः शरजन्मना क्षणात् रणसज्जाः प्रचेलुर्गविताः ॥२८॥ अथ ते यदुसैन्यसागरं तुरगोत्तुङ्गतरङ्गसंकुलम् । बलमाधवग्राहभीषणं गंभीरं तं प्राविशन्निर्भयाः ॥२९॥ वलयीकृतचण्डकार्मुकावथ प्रद्युम्नशिखण्डिवाहनौ । शरदुर्दिननिहृताम्बरं परिभूय रणमकुरुतां तौ ॥३०॥ विशिखा अपि शिखावलोत्कटस्फुटपक्षानिलतत्क्षणोद्धृताः । विमुखा विमुखा हताश्च तं न विशाखं प्राविशन् वैरिणः ॥३१॥ (२९) पवतिज्ज. (३०) सिहण्णि . (३१) तंघणुद्धआ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001879
Book TitleUsaniruddham
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages178
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy